Enter your Email Address to subscribe to our newsletters
नवदेहली, 20 अक्टूबरमासः (हि.स.)। भारतस्य राष्ट्रपतिः द्रौपदीमुर्मु, प्रधानमन्त्री नरेन्द्रमोदी, केन्द्रीयगृहमन्त्री तथा सहकारितामन्त्री अमितशाह च, अस्ट्रेलियादेशस्य प्रधानमन्त्रिणा एन्थनी अल्बानीजेन सह, अद्य प्रातःकाले भारतदेशे च विदेशे च निवसद्भ्यः सर्वेभ्यः भारतीयेभ्यः दीपावलिपर्वणः शुभाशंसाः अभ्यददुः। सर्वे अपि स्वस्वं बधाईसन्देशं “एक्स्” इत्यस्मिन् सामाजिकसञ्जालमञ्चे प्रकाशितवन्तः।
देशस्य राष्ट्रपतिः द्रौपदी मुर्मु इत्यस्याः अधिकृत “एक्स्” लेखे उक्तं यत्, सा दीपपर्वणः अस्य शुभसन्ध्यायां भारतदेशे तथा विदेशे निवसद्भ्यः सर्वेभ्यः भारतीयेभ्यः अभिनन्दनानि शुभाशंसाः च ददाति स्म।
प्रधानमन्त्री नरेन्द्र मोदी “एक्स्” इत्यस्मिन् लेखे लिखितवान् — “सर्वेभ्यः देशवासिभ्यः दीपावलिपर्वणः हार्दिकाः शुभकामनाः। प्रकाशस्य एषः पावनः पर्वः सर्वेषां जीवनं सुखसमृद्ध्या सौहार्देन च आलोकयतु, एषा एव मम प्रार्थना।” केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमित शाह “एक्स्” इत्यस्मिन् लिखितवान् — “प्रकाशस्य उल्लासस्य च पर्वणः दीपावलिः सर्वेभ्यः हार्दिकाः शुभकामनाः। प्रभुः श्रीरामः सर्वेषां आरोग्यं धनधान्यं च ददातु इति प्रार्थये।” विदेशात् अपि अभिनन्दनसन्देशाः आगच्छन्ति स्म। आस्ट्रेलियादेशस्य प्रधानमन्त्रिणा एन्थनी अल्बानीजेन अपि “एक्स्” इत्यस्मिन् दीपावलिशुभाशंसाः दत्ताः।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता