रुगड्यां श्री 108 कुंडीय श्री लक्ष्मी नारायण महायज्ञः धर्म-संत सम्मेलनं च 8 मार्चतः
पूर्वी सिंहभूमम्, 20 अक्टूबरमासः (हि.स.) सनातनसंस्कृतेः महत्त्वं, वेदपुराणपरंपरा च भक्तेः अमरभावनां पुनर्जीवितुम् उद्दिश्य भव्यः आध्यात्मिकः आयोजनः मार्च् २०२६ तमे वर्षे जमशेदपुरभूमौ सम्पन्नः भविष्यति। सरायकेला-खरसावां जिलस्य रुगड़ी (डोबो) नाम्न
संत और आयोजकों द्वारा भूमि निरीक्षण


पूर्वी सिंहभूमम्, 20 अक्टूबरमासः (हि.स.)

सनातनसंस्कृतेः महत्त्वं, वेदपुराणपरंपरा च भक्तेः अमरभावनां पुनर्जीवितुम् उद्दिश्य भव्यः आध्यात्मिकः आयोजनः मार्च् २०२६ तमे वर्षे जमशेदपुरभूमौ सम्पन्नः भविष्यति।

सरायकेला-खरसावां जिलस्य रुगड़ी (डोबो) नाम्नी पावनी भूमि, या जमशेदपुरेन संगता अस्ति, अत्र ८ मार्च्–१६ मार्च् २०२६ पर्यन्तं श्री १०८ कुण्डीय श्रीलक्ष्मीनारायणमहायज्ञः धर्म-संतसम्मेलनं च नवदिवसीयं अखंडहरिनामसङ्कीर्तनं च दिव्यः आयोजनः भविष्यति। एतत् आयोजनं जमशेदपुर सनातन मित्र फाउंडेशन इत्यनेन संस्थया सञ्चालितम्।

जमशेदपुर सनातन मित्र फाउंडेशनस्य पदाधिकारी सदस्याश्च रविवासरे यज्ञस्थानं च संत-महात्मानां निवासस्थानानि च निरीक्षयितुं आगतवन्तः। अस्मिन अवसरः पूज्यः पुरुषोत्तमशास्त्रीजीमहराजः, दुर्गाभट्टः, अशोकपाण्डेयः, स्वामीनन्दजीमहराजः, सत्यनारायणदासजीमहराजः, चन्दनप्रमाणिकः, शैलेषगुप्ता, मोहनकर्मकारः, समाजसेवी अमितकुमारः, लक्ष्यम्भारद्वाजः च सहित अनेकाः संतमहात्माः श्रद्धालवः च उपस्थिताः आसन्।

सर्वे जना एतत् आयोजनं सनातनधर्मस्य पुनर्जागरणस्य प्रतीकं इति उक्तवन्तः तथा तस्मात् तनुर्मनोधनानि समर्पयित्वा सफलतायै सहयोगस्य संकल्पं कृतवन्तः।

---------------

हिन्दुस्थान समाचार