इंग्लैंडतः लब्धस्य पराजयस्य परं भारतीयनायकः हरमनप्रीत कौरः कथितवती- स्मृतेः विकेट निर्णायकबिंदुम्
नव दिल्ली, 20 अक्टूबरमासः (हि.स.)।इन्दौरनगरस्थे होल्करक्रीडाङ्गणे रविवासरे सम्पन्ने महिला–एकदिवसीय–विश्वकप्‌–२०२५ इत्यस्य लिग्–मुकाबले भारतदेशीय–संघः इंग्लैण्ड्–संघेन सह जातसंग्रामे चतुर्भिः धावनैः पराजितः अभवत्। अस्य पराजयस्य अनन्तरं भारतीय–नायिक
हरमनप्रीत कौर और स्मृति मंधाना


नव दिल्ली, 20 अक्टूबरमासः (हि.स.)।इन्दौरनगरस्थे होल्करक्रीडाङ्गणे रविवासरे सम्पन्ने महिला–एकदिवसीय–विश्वकप्‌–२०२५ इत्यस्य लिग्–मुकाबले भारतदेशीय–संघः इंग्लैण्ड्–संघेन सह जातसंग्रामे चतुर्भिः धावनैः पराजितः अभवत्।

अस्य पराजयस्य अनन्तरं भारतीय–नायिका हरमनप्रीतकौर–नाम्नी उपनायिकायाः स्मृतिमन्धाना–नाम्नः पतनम् एव क्रीडायाः (निर्णायकबिन्दुम् इति अभ्यवदत्।

२८९ धावनलक्ष्यं प्रति धावमानः भारतसंघः आरम्भे एव द्वौ झटकौ प्राप, किन्तु स्मृतिमन्धाना–हरमनप्रीतकौरयोः मध्ये शतपञ्चविंशतिधावनानि (१२५) इत्यस्य साझेदारी कृता, या पारीं स्थिरां कृतवती।

हरमनप्रीत ३१तम ओवरे ७० धावनानि कृत्वा निष्कासिता जाता, स्मृति तु ४२तम ओवरे ८८ धावनानि कृत्वा पवेलियनं प्रत्यागता। स्मृत्याः निष्क्रमणे अनन्तरं संघः कम्पितः अभवत्, अन्तिमेषु ओवरेषु च विजयात् वञ्चितः अभवत्।

हरमनप्रीतकौर उक्तवती—

“स्मृत्याः विकेट् एव अस्माकं कृते Turning Point आसीत्। अस्माकं समीपे अन्या अपि बल्लेबाजाः आसन्, किन्तु न ज्ञायते कथं क्रीडा हस्तात् निर्गता। इंग्लैण्ड्–संघाय श्रेयः यत् सः पराजयं न अङ्गीकृतवान्, अपि च निरन्तरं विकेट्–लाभं कृतवान्। यदा भवन्तः अत्यधिकं श्रमं कुर्वन्ति, अन्त्य–पञ्च–षडोवरान्तेषु परिणामः अनुकूलः न भवति, तदा तद् अत्यन्तं दुःखदं भवति।”

एष्या पराजयेन भारतस्य अर्धसमाप्तिप्रवेशमार्गः कठिनः जातः। संघः अनुवर्तिनी तृतीया पराजयं अनुभूतवान्।

सा पुनरुक्तवती—

“वयं उत्तमं क्रिकेट्‌ खेलामः, न तु पराजयं स्वीकुर्मः। किन्तु अद्य अस्माभिः ‘लाइन् पार्’ कर्तव्या। गतत्रिषु मुकाबलेषु अस्माभिः सुन्दरं प्रदर्शनं कृतम्, किन्तु विजयः न प्राप्तः। अस्माकं गोलन्दाजाः अपि प्रशंसनीयं कार्यं कृतवन्तः, विशेषतः यदा हीदर् नाइट् बल्लेबाजीं करोत् आसीत्। अन्तिम–पञ्च–ओवरेषु यत् दोषं जातं, तत् पुनः विचार्यम्।”

अधुना भारतसंघः २३ अक्टूबर् तिथौ नवीनमुंबई–नगरे न्यूजीलैण्ड्–संघेन सह स्पर्धां करिष्यति।

एषः मुकाबलः भारतस्य कृते “करो या मरो” इति भावेन निर्णायकः भविष्यति।

यदि भारतः न्यूजीलैण्ड्–संघात् पराज्यते, तर्हि तस्मै बाङ्गलादेश्–संघं प्रति अन्तिमं मुकाबलं सर्वथा जेतव्यम्, अपरानां मुकाबलानां परिणामेषु अपि आशा स्थापनीया।

महिला–एकदिवसीय–विश्वकप्‌–२०२५ परिणामः:

भारतं प्रति इंग्लैण्ड्–संघः ४ धावनैः विजयी।

स्मृतिमन्धाना — ८८ धावकांकाः।

हरमनप्रीतकौर — ७० धावकांकाः।

भारतस्य आगामी मुकाबलः — २३ अक्टूबर्, न्यूजीलैण्ड्–संघेन सह (नवी मुंबई)।

---------------

हिन्दुस्थान समाचार