Enter your Email Address to subscribe to our newsletters
पंकजजगन्नाथजायसवालः
भारतस्य सकल-घरेलू उत्पादनम् संरचनात्मकं च संख्यात्मकं च रूपेण वृद्धिम् प्राप्तम् अस्ति। यः 2009 तमे वर्षे 11 स्थानस्य स्थितिम् अनुभवति स्म, सः 2024 तमे वर्षस्य अन्ते चतुर्थस्थानं प्राप्तवान्। अस्य वृद्ध्याः कारणानि देशीय-अभियाचना, युवा च तन्त्र-निपुणं कार्यबलम्, च मोदी सर्वकारस्य दूरदर्शी नीतयः इति अभवत। 7.3 ट्रिलियन डलरस्य अनुमानित GDP सन्दर्भेण भारतस्य अर्थव्यवस्था, या वर्तमानकाले विश्वस्य चतुर्थ-महत्त्वपूर्ण अर्थव्यवस्था अस्ति, 2030 तमे वर्षे तृतीयस्थानं प्राप्स्यति इति अपेक्षितम्।
दूरदर्शी परिष्क राः, दृढं शासनं, च शक्तिशाली अन्ताराष्ट्रियसम्बन्धः एतस्य वृद्ध्याः मुख्य-चालकाः सन्ति। विकासे उल्लेखनीयं शीघ्रता प्राप्यते या अन्ताराष्ट्रिय-स्तरे भारतस्य स्थिति-समृद्धिं च दृढतां च प्रदत्तम्। भारत-सरकारा 2002 तमे वर्षे व्यापक रूपेण अतुल्य भारत अन्तर्राष्ट्रीय पर्यटन-अभियानम् आरब्धवान्। भारतं न केवल राष्ट्रीय-उत्साही जनैः किन्तु अन्ताराष्ट्रिय-विश्लेषकैः अपि भविष्यस्य महती अर्थशक्तिः इति प्रशंसितम्।
गोल्डमैन सैक्स् अनुसार् 2075 तमे वर्षे भारतः विश्वस्य द्वितीय-महत्त्वपूर्ण अर्थव्यवस्था भविष्यति। फाइनेंशियल टाइम्स् के मार्टिन वुल्फ् अनुसार् 2050 तमे वर्षे तस्य क्रय-शक्ति संयुक्त-राज्य अमेरिकाया: तुल्य 30% अधिका भविष्यति। अन्ताराष्ट्रिय मुद्रा कोषस्य (IMF) MD क्रिस्टालिना जॉर्जीवा उक्तवन्तः – भारतं विकास-इंजन इति दृष्टव्यं। एतत् कथं भवति यत् अन्ताराष्ट्रिय-संस्थाः प्रमुख आर्थिकशास्त्रज्ञाश्च भारतं सम्भाव्यं विकास-इंजनम् इति मन्यन्ते? वास्तवे, गत-दशवर्षे सेवा क्षेत्रे च कृषिक्षेत्रे च निर्मितं रोजगार-प्रतिशत क्रमशः 36% च 19% पर्यन्तं वृद्धम्। विनिर्माण-क्षेत्रे रोजगार-सृजनं 2004-2014 मध्ये 6% इति 15% पर्यन्तं वृद्धम्। भारतस्य विकासस्य मूलाधारः तस्य बुनियादी संरचना अस्ति या ऊर्जा, जल-आपूर्ति, परिवहन, दूरसंचारादिषु दैनिक-जीवने सर्वं प्रभावितं करोति। एषा सा नींव या समुदायस्य एकत्र आगमनम्, व्यवसायस्य समृद्धिः, च उत्पादन-परिवहनं समर्थयति।
भारतीय-प्रशासनः आधारभूतप्रारूपविकासस्य महत्वं स्वीकृत्य अनेकं केंद्रित-नीतयः प्रयत्नाः च आक्रामक-प्रकारेण कार्यान्वितवन्तः। द्वितीयः एसेट् मोनेटाइजेशन् योजना (2025-2030) अन्तर्गत नव-परियोजनासु 117 बिलियन अमेरिकी डलर पुनर्निवेशः भविष्यति।
भारतस्य तन्त्र-सक्षम प्रतिभा नवाचारं प्रोत्साहयति, वैश्विक-कौशलं प्रदर्शनं च करोति। निजी पूंजीगत व्ययस्य परिष्कारः दृष्टः, नगरीय व्ययः वृद्धः च। उपभोक्ता-व्ययस्य परिवर्तनशील प्रवृत्तयः, निरन्तर वृद्धिं निवेशकाः सूक्ष्मतया निरीक्षन्ते। वित्त-वर्षे 2024-2025, सकल-घरेलू उत्पादनं 61.4% योगदानं प्रदत्तम्। एषः सूचकः विशेषतः भारतस्य आर्थिक-विकासस्य मुख्य इंजनं अभवत्। विशेषतः द्वौ स्तम्भौ प्रकटितौ – नगरीय उपभोगः, विलासिता-आश्रित वस्तूनि प्रति व्यय-पसन्दः।2030 तमे वर्षे, देशे लगभग 75 मिलियन मध्यम वर्गः, 25 मिलियन धनिक-परिवारः भविष्यन्ति। अधिक विकसित राष्ट्रेषु नगरीय उपभोग-व्ययस्य वृद्धिः मंदा अस्ति, तथापि प्रमुख-भारतीय-नगराणि एशिया-प्रशांत क्षेत्रे उपभोक्ता-व्ययस्य मुख्य स्रोतः भविष्यन्ति। भारतः शीघ्रम् अल्पकुशल आउटसोर्सिंग केंद्रः तः तन्त्र-संचालित प्रतिभा केंद्रम् इत्यत्र परिणमति। अर्ध-जनसंख्या 30 वर्षात् अल्पा आयुष्यम्, 2030 तमे वर्षे 100 मिलियन अतिरिक्त भविष्यति। देशः युवा-तन्त्र-प्रेमी-आबादीं उपयोग्य, तन्त्र-सक्षम कार्यबलस्य प्रमुख केन्द्रं स्थापितं करोति।
STEM (विज्ञान, प्रौद्योगिकी, अभियान्त्रिकी, गणित) क्षेत्रे भारतः विश्वस्य अग्रणी प्रदातारः, प्रति वर्ष लगभग 2.5 मिलियन स्नातकः।
स्टैनफोर्ड विश्वविद्यालयस्य रिपोर्ट् – भारतः साइबर सुरक्षा, क्लाउड कम्प्यूटिंग, डेटा एनालिटिक्स, कृत्रिम-बुद्धिमत्ता इत्यादिषु त्वरित-गति:। विकसित एवं विकासशील राष्ट्रेषु तुलनया, भारतस्य AI कौशल प्रवेशः उच्चतम्। ई. वाय्. (EY) इकोनोमी वॉच् 2025 अगस्त अंक: भारतः विश्वस्य प्रमुख-पञ्च अर्थव्यवस्थासु गतिशीलतमः। लाभदायक आर्थिक मूलाधाराः – अनुकूल जनसांख्यिकी, उच्च बचत और निवेश, स्थिर राजकोषीय स्थिति। वैश्विक-अनिश्चितताः (टैरिफ् दबाव, व्यापार-ह्रास) अपि, देशीयाभियाचनासु निर्भरता एवं आधुनिक तकनीक-क्षमताः भारतं सहजं करोति।
सङ्ग्रहीत तथ्याः:
-
उच्चतमसंरक्षणमूल्यम्।
-
2025 तमे वर्षे मध्य आयु 28.8 वर्षम्।
-
सरकारी ऋण-से-GDP अनुपातः 2024 तमे वर्षे 81.3% इतः हानिः 2030 तमे वर्षे 75.8%।
-
IMF अनुमानम्: 2030 तमे वर्षे भारतस्य GDP $20.7 ट्रिलियन (PPP)।
-
2038 तमे वर्षे GDP 34.2 ट्रिलियन डॉलर (PPP), द्वितीयं स्थानम्।
अन्ताराष्ट्रिय तुलना:
-
अमेरिका, चीन, जर्मनी, जापान।
-
2030 तमे वर्षे, चीन 42.2 ट्रिलियन डॉलर (PPP) – आकारतः अग्रणी, वृद्ध-आबादी एवं ऋण-भारः।
-
अमेरिका – स्थिर किंतु उच्च कर्ज।
-
जर्मनी, जापान – उच्च मध्य आयु, अन्तर्राष्ट्रीय व्यापार पर निर्भर।
-
भारत – युवाजनसंख्या, वर्धमानाभियाचना , स्थिरराजकोषीय दृष्टिकोण – दीर्घकालिकप्रगतिः सर्वोत्तमा।
वैश्विक-रेटिंग एजेंस्याः उच्च अंकानि प्रदत्तवन्तः, भारतस्य अर्थव्यवस्थायाः वृद्धिम् विश्वसनीयतां च सूचयन्ति। वित्तीय क्षेत्रे सुधारः, पूंजी वृद्धिः, गैर-निष्पादित ऋणस्य कमी च वित्तीय स्थिरता वृद्धि कुर्वन्ति। यदि इच्छति, अहम् एषां तथ्यानां संक्षिप्त सारांश-सारणी (टेबुल) रूपेण अपि प्रस्तुतं कर्तुं शक्नोमि।
किं तद् कर्तव्यम्?
(लेखकः, स्वतंत्रटिप्पणीकारः अस्ति।)
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता