महिला वनदिवसीयविश्वचषके 2025: उपान्त्ये अधुना बलवती भारतस्य आशा
नव दिल्ली, 20 अक्टूबरमासः (हि.स.)।इन्दौरनगरस्थे होल्करक्रीडाङ्गणे रविवासरे सम्पन्ने क्रिकेट्-मुकाबले भारतदेशस्य महिला-संघः इंग्लैण्ड्-संघेन सह जातसंग्रामे चतुर्भिः धावनैः पराजितः अभवत्। एषा पराजयः महिला-एकदिवसीय-विश्वकप्‌–२०२५ इत्यस्य भारतसंघस्य अ
भारतीय कप्तान हरमनप्रीत कौर


नव दिल्ली, 20 अक्टूबरमासः (हि.स.)।इन्दौरनगरस्थे होल्करक्रीडाङ्गणे रविवासरे सम्पन्ने क्रिकेट्-मुकाबले भारतदेशस्य महिला-संघः इंग्लैण्ड्-संघेन सह जातसंग्रामे चतुर्भिः धावनैः पराजितः अभवत्।

एषा पराजयः महिला-एकदिवसीय-विश्वकप्‌–२०२५ इत्यस्य भारतसंघस्य अनुवर्तिनी तृतीया पराजयः आसीत्।

पूर्वं भारतदेशः दक्षिणाफ्रिका-ऑस्ट्रेलिया-संघाभ्यां प्रति अपि पराजयं अनुभूतवान्, किन्तु प्रतियोगितायाः आरम्भे श्रीलंका-पाकिस्तान-संघौ विजित्य शुभारम्भः कृतः आसीत्।

एतस्मिन् पराजयेऽपि भारतस्य अर्धसमाप्तिस्पर्धायाम् (सेमीफाइनल्) प्रवेशस्य अवसरः अवशिष्टः एव अस्ति।

इंग्लैण्ड्-संघस्य विजये सति, सः तृतीयः संघः अभवत्, यः अर्धसमाप्तिस्थानं प्राप्तवान्।

अधुना शेषस्थानाय भारत-न्यूजीलैण्डयोः मध्ये स्पर्धा भविष्यति।

अंकतालिकायां भारतः चतुर्थस्थाने वर्तमानः अस्ति, अस्य च “नेट् रन् रेट्” न्यूजीलैण्ड्-देशात् श्रेष्ठः अस्ति।

हरमनप्रीतकौरनाम्ना नेतृत्त्वेन सञ्चाल्यमानः भारतसंघः अर्धसमाप्त्यां प्रविष्टुं शेषे द्वयोः मुकाबलेषु जयलाभं कर्तुं आवश्यकम्।

भारतस्य आगामीः प्रतियोगिता न्यूजीलैण्ड्-संघेन सह भविष्यति, या अर्धसमाप्तिदौरे निर्णायकः भविष्यति।

तत्पश्चात् भारतस्य प्रतियोगिता बाङ्गलादेशेन सह भविष्यति, यः संघः प्रायः प्रतियोगितातः बहिः निष्कासितः एव अस्ति।

यदि भारतः न्यूजीलैण्ड्-संघेन पराज्यते, तर्हि तस्य मार्गः कठिनः भविष्यति।

तस्मिन् स्थले न केवलं भारतः बाङ्गलादेशं विशालविभेदेन जयेत्, अपितु न्यूजीलैण्ड्-संघस्य अन्तिममुकाबले इंग्लैण्ड्-संघेन पराजयम् अपि अपेक्षितम्।

भारतस्य अर्धसमाप्तिप्रवेशाय समीकरणम् - १. भारतः न्यूजीलैण्ड्-बाङ्गलादेशयोः उभयोः प्रति विजयम् आवश्यकी।२. यदि न्यूजीलैण्ड्-संघात् पराजयः भवेत्, तर्हि बाङ्गलादेशे महती जयः च, न्यूजीलैण्ड्-संघस्य इंग्लैण्ड्-संघेन प

राजयः च अपेक्ष्यते।

---------------

हिन्दुस्थान समाचार