कालीपूजायाम् श्रद्धालूनां महान् जनसमूहः समागतः। कालीघाटम् सहितं दक्षिणेश्वरतारापीठयोः अपि “जय माँ काली” इति जयघोषाः आकाशं व्याप्तवन्तः
कोलकाता, 20 अक्टूबरमासः (हि. स.)। मातेः कालीदेव्याः आराधनायाः पावने अवसरे सोमवासरे प्रातःकालादेव पश्चिमबङ्गराज्यस्य प्रसिद्धेषु शक्तिपीठेषु — कालीघाटे, दक्षिणेश्वरे, तारापीठे च भक्तजनानां महान् समुदायः समागतः। प्रातःकालादेव देवालयेषु पूजाः, अर्चना
दक्षिणेश्वर मंदिर


कोलकाता, 20 अक्टूबरमासः (हि. स.)।

मातेः कालीदेव्याः आराधनायाः पावने अवसरे सोमवासरे प्रातःकालादेव पश्चिमबङ्गराज्यस्य प्रसिद्धेषु शक्तिपीठेषु — कालीघाटे, दक्षिणेश्वरे, तारापीठे च भक्तजनानां महान् समुदायः समागतः। प्रातःकालादेव देवालयेषु पूजाः, अर्चनाः, भोगनिवेदनानि, हवनकर्माणि च प्रवृत्तानि सन्ति। सुरक्षासम्बन्धे कोलकातानगरआरक्षकवर्गेण कालीघाटदक्षिणेश्वरमन्दिरपरिसरयोः तद्विभागेषु च विशेषव्यवस्थाः कृताः।

वास्तवतः पश्चिमबङ्गदेशे प्रचलितं परम्परारूपं नियमानुसारं दीपावल्यां दिने एव मातेः कालीदेव्याः पूजा विधीयते।

कालीघाटः, यः राष्ट्रव्यापितेषु एकपञ्चाशत् शक्तिपीठेषु एकः प्रसिद्धः अस्ति, तत्र सतीदेव्याः दक्षिणपादस्य चतस्रः अङ्गुल्यः पतिताः इति श्रद्धा। तत्र अमावास्यायाः रात्रेः पूर्वं मातेः कालीदेव्याः लक्ष्मीरूपेण पूजा क्रियते इति मान्यता अस्ति। अस्मिन्नेव अवसरे मातरि चावलः, पञ्चविधं भाजं (तेलभुक्तं शाकं), पञ्चविधानि शुष्कमीनानि, घृतं, मिष्टान्नानि, एवम् एव मेषमांसं च भोगरूपेण निवेद्यते। एवमेव दक्षिणेश्वरकालीमन्दिरे अपि भक्तजनानां दीर्घश्रेणीः दृष्टा।

बीरभूममण्डले स्थिते तारापीठमन्दिरे अपि भक्तानां सागरः उद्भूतः। एतदपि एकं शक्तिपीठम् अस्ति, यत्र सतीदेव्याः नेत्रं पतितम् इति श्रद्धा। अत्र मातेः कालीदेव्याः तारा-रूपेण पूजा विधीयते। प्रातःकालादारभ्य सहस्रशः भक्ताः तान्त्रिकैः अघोरिभिः सह पूजा, यज्ञ, हवनादिषु सहभागीभूता। परम्परानुसारं अत्र मातेः देशीमद्यस्य भोगः अपि अर्प्यते।

राज्यस्य एतेषां त्रयाणां प्रमुखशक्तिपीठानां मन्दिरेषु प्रातःकालात् आरभ्य रात्रेः पर्यन्तं पूजाः अर्चनाः च प्रवृत्ताः भविष्यन्ति इति सम्भाव्यते। भक्तजनानां मध्ये मातुः कालीदेव्याः दर्शनाय परमश्रद्धा अपूर्वोत्साहः च दृश्यते। उल्लेखनीयम् यत् अस्मिन् दिने पश्चिमबङ्गराज्ये दुर्गापूजारूपेणैव बंगालसमुदायेनेकेषां गृहेषु अपि मातेः कालीदेव्याः पूजा विधीयते।

हिन्दुस्थान समाचार / अंशु गुप्ता