मध्यप्रदेशे दीपावल्याः उत्साहः , महाकालेश्वर मंदिरे समाचर्यते रूप चतुर्दश्याः पर्व
- भगवान् महाकालः उद्वर्तनेन ऊष्णजलेन च स्नातः ततः तस्मै अन्नकूट भोगः अर्पितः उज्जैनम्/भोपालम्, 20 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्ये सोमवासरे दीपावलीनामकः उत्सवः हर्षोल्लासपूर्णेन वातावरणेन सह आचीयते स्म। प्रभाते एव लक्ष्म्याः पूजायाः सिद्धिः
दीपावली पर महाकाल का विशेष श्रृंगार


- भगवान् महाकालः उद्वर्तनेन ऊष्णजलेन च स्नातः ततः तस्मै अन्नकूट भोगः अर्पितः

उज्जैनम्/भोपालम्, 20 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्ये सोमवासरे दीपावलीनामकः उत्सवः हर्षोल्लासपूर्णेन वातावरणेन सह आचीयते स्म। प्रभाते एव लक्ष्म्याः पूजायाः सिद्धिः क्रियते स्म। जनाः पटाखीनां मिठायीनां च क्रये कृते बाजारं प्रति आगच्छन्ति स्म।

उज्जयिन्यां तु विश्वप्रसिद्धे श्रीमहाकालेश्वरमन्दिरे सोमवासरस्य प्रातःकाले रूपचतुर्दशीनामकं पर्व श्रद्धया परम्परया च आचरितम्। तस्मिन् अवसरः भगवतः श्रीमहाकालस्य विशेषशृङ्गारः कृतः। ततः अनन्तरं तस्मै अन्नकूटनामकं नैवेद्यं निवेदितम्। तस्मात् पूर्वं पुजारिपरिवारस्य स्त्रीभिः उष्णजलेन भगवानं स्नाप्य सुगन्धितमञ्जनं लेपितम्। रूपचतुर्दशीदिनात् आरभ्य अयं पारम्परिकस्नानक्रमः फाल्गुनपूर्णिमायाः (होली) दिवसपर्यन्तं प्रवर्तते स्म।

महाकालमन्दिरे सर्वाणि उत्सवानीति देशभरात् आदौ एव आचर्यन्ते — एषा प्राचीनपरम्परा अस्ति। तस्याः परम्परायाः अनुग्रहेण दिवाल्याः अवसरः सोमवासरस्य प्रातःचतुर्वादने (४ वाजे) भस्मारत्यां भगवान् श्रीमहाकालेश्वरः पंचामृताभिषेकेन अभिषिक्तः। अभिषेकानन्तरं पुजारिपरिवारस्य स्त्रीभिः भगवानं प्रति उबटनं लेपितम्। ततः पश्चात् भव्येन शृङ्गारेण सह श्रीमहाकालेश्वरः लक्ष्म्याः रूपेण अलङ्कृतः। दीपोत्सव-महापर्वस्य उपलक्ष्ये प्रथमं अन्नकूटभोगः निवेदितः, आरती च समापिता।

तस्मिन् अवसरे मन्दिरपरिसरे भक्तानां उपस्थित्या सह अतीव भक्तिमयं वातावरणं जातम्।महाकालमन्दिरे पुजारी महेशशर्मा नामकः उक्तवान् यत् मन्दिरस्य पटोः उद्घाटनानन्तरं भगवान् महाकालः भाङ्गाचन्दनाभरणैः च अलङ्कृतः। भस्मारत्यां केसरचन्दनमिश्रितेन उबटनेन लेप्य, ततः उष्णजलेन स्नानं कृतम्। अनन्तरं नूतनवस्त्राणि समर्प्य स्वर्णरजताभरणैः राजोपमशृङ्गारः कृतः। पूजार्थं अन्नकूटभोगं निवेद्य, एकेन फुल्झडीदीपेन आरती कृत्वा दीपावलीउत्सवः आचरितः।

सः अपि उक्तवान् यत् रूपचतुर्दशीदिने वर्षे केवलं एकवारं पुजारिपरिवारस्य स्त्रियः एव भगवानः शृङ्गारकार्ये भागं गृह्णन्ति। ताः सुगन्धिद्रव्यैः विशेषमञ्जनं निर्माय भगवतः रूपं विमलयन्ति। तस्मिन् दिने विशेषकर्पूरारती अपि स्त्रियः एव कुर्वन्ति। एषः अद्भुतः दृश्यः भक्तानां कृते आस्थायाः आनन्दस्य च कारणं जातम्। सम्पूर्णं मन्दिरं दीपप्रभाभिः भक्तिरेणुना च दीपावलिसदृशं विराजितम्।

महाकालमन्दिरे रूपचतुर्दशीदिनं भगवान् महाकालाय अन्नकूटनैवेद्यं निवेदितम्। परम्परानुसारं भगवान् महाकालः प्रथमं अन्नकूटं गृह्णाति। सामान्यतया श्रीकृष्णमन्दिरेषु कार्तिकशुक्लप्रतिपदादिने गोवर्धनपूजासह अन्नकूटं क्रियते, किन्तु उज्जयिन्यां रूपचतुर्दशीदिने एव अयं उत्सवः आचर्यते।

महेशशर्मा नामकः पुजारी उक्तवान् यत् भगवान् महाकालः मृत्युलोकस्य अधिपतिः इति स्मर्यते, अतः दीपावलीपर्वणि तस्मै अन्नकूटं निवेदयितुं शुभं मन्यते। तस्यां भोगथालिकायां धानं, खाजं, शक्करपारं, गूंजं, पपडीमिठायं, विशेषतया मूली-बैंगनस्य शाकं च अर्पितम्।

एतेन सह सम्पूर्णे प्रदेशे दीपावल्योत्सवस्य उल्लासः दृश्यते स्म। राजधानीभोपालात् आरभ्य सर्वेषु नगरग्रामेषु जनाः लक्ष्मीपूजायाः तयारीं कुर्वन्ति स्म। बाजाराः अलङ्कृताः, जनाः स्वर्णाभरणानि, अलंकरणसामग्रीं, विद्युत्प्रयोजनानि, वस्त्राणि च क्रयन्ति स्म। मिठायीदुकानेषु अपि प्रभाते एव जनसमूहः आसीत्।

प्रत्येकमहानगरे सुरक्षा-यातायातव्यवस्था विशेषतया कृताः। भोपाल-इन्दौर-जबलपुर-ग्वालियरनगराणां संवेदनशीलस्थानेषु अतिरिक्तरक्षाबलानि नियुक्तानि। कतिपयस्थानेषु मुख्यमार्गेषु मार्गपरिवर्तनव्यवस्था कृता, यत् पूजार्थं आगतजनानां भीडं नियन्त्रयितुं शक्येत। सर्वत्र प्रशासनं सावधानावस्थायां स्थितम्। आपत्कालपरिस्थित्यर्थं दूरभाषसंख्याः अपि प्रकाशिताः।

हिन्दुस्थान समाचार