Enter your Email Address to subscribe to our newsletters
कोलकाता, 20 अक्टूबरमासः (हि.स.)।पश्चिमबंगालस्य मुख्यमन्त्री ममताबनर्जी सोमवासरे देशवासिभ्यः दीपावलि-कालीपूजायाः हार्दिकशुभकामनाः दत्वा जनान् ऐक्यं च साम्प्रदायिकसौहार्दं च धारयितुम् आह्वयत्।मुख्यमन्त्री सोशलमाध्यमे (X) लिखितवन्तः –“सर्वेभ्यः दीपावलि: हार्दिकशुभकामनाः। दीपानां प्रकाशः च अस्य पर्वस्य भावना च सर्वेषां जीवनम् आनन्देन, शान्त्या, समृद्ध्या च पूर्णं कुर्यात्। एषः च पर्वः अस्माकं समाजे ऐक्यं सौहार्दं च प्रेरयतु।”अत्रैव बंगालभाजपाया: प्रदेशाध्यक्षः राज्यसभा-सांसदः समिकभट्टाचार्यः कालीपूजायाः अवसरस्य आध्यात्मिकसंदेशं अपि सोशलमाध्यमे प्रेषितवन्तः। ते उक्तवन्तः –“यदा जीवनम् क्लान्त्या पूरितम् भवति च मनः बोझेन ग्रस्तं भवति, तदा माता काली एव अस्माकं शक्तिः साहसश्च भवति। माता श्यामायाः कृपया जीवनस्य सर्वाः बाधाः हरन्तु, च प्रत्येकमनसि शुभविचारः शान्ति प्रकाशः च प्रसारितः भवेत्।”राज्यविधानसभायाम् विपक्षनेता शुभेन्दु अधिकारी अपि कालीपूजादिवाळ्याः शुभकामनाः दत्वा उक्तवन्तः –“माता काली भवतः प्रत्येकसंकटस्य सामना कर्तुं शक्तिं दातुं, जीवनस्य सर्वाः बाधाः हरतु। भवतः च गृहे परिवारस्य च कालीपूजा दीपावलि च हार्दिकशुभकामनाः।”
हिन्दुस्थान समाचार