Enter your Email Address to subscribe to our newsletters
संप्रदायं परिवर्तितं, परं पूर्वजान् संस्कृतिंश्च न शक्यते परिवर्तयितुम् : नाजनीन अंसारी
वाराणसी, 20 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसी नगरे ज्योतिपर्व-दीपावलि अवसरे सोमवासरे दुपरे, उपन्यास-सम्राट् मुंशी प्रेमचन्दस्य जन्मस्थले लमहीस्थिते सुभाष-भवने सुखदं गौरवान्वितं च दृश्यं दृष्टम्। अत्र मुस्लिम्-स्त्रियः नफरत्-दग्धेषु आपसी-संबन्धेषु उद्धारं कर्तुं च, जगत्शान्तिं प्रसादयितुं च भगवान् रामस्य चित्रस्य आरतीं आयोजयन्ति स्म तथा देशे रामराज्यस्य संदेशं दत्तवति स्म।
दीपावलि पर्वे मुस्लिम् महिला फाउंडेशन् तथा विशाल भारत संस्थानस्य संयुक्त-तत्त्वावधानतः, १९ वर्षेभ्यः चलति परम्परां निर्वर्तयितुं स्त्रियः सम्यक् संख्या सुभाष-भवने समागता:। जगद्गुरु बालक देवाचार्यस्य मार्गदर्शनम् अनुयाय, मुस्लिम्-स्त्रियः सजावटी-थले दीपकं प्रज्वालय भगवान् श्रीरामम् तथा माता जानकीं आरत्यां कृतवन्तः। सर्वैः नाज़नीन् अंसारी द्वारा उर्दूभाषया लिखितम् श्रीराम-आरतीं सम्मिलितं गायितम्।
स्त्रियः भगवान् रामस्य आरतीं कुर्वन्तः अलगाववादिनः, नफरती-गैङ्, कट्टरपन्थी-समूहाः इत्यादीन् आइना-दर्शयन्ति स्म। जगद्गुरु स्वयं मुस्लिम्-स्त्रियः सह आरतीमध्ये स्थितः। आरत्याः अनन्तरं फाउंडेशनस्य नेशनल् सदर् नाज़नीन् अंसारी सर्वेभ्यः भगवान् श्रीरामस्य भोगं वितरणम् कृतवती।
अस्मिन अवसरस्मिन् जगद्गुरु बालक देवाचार्य महाराजः अवदत् –
“एषां दृश्यम् अवलोक्य जगत्जनाः पाठं गृह्णन्तु। गृहपरिवारात् आरभ्य राष्ट्रपर्यन्तं शान्तिं स्थापयितुं यदि इच्छन्ति तर्हि केवलं रामनाम्ना आश्रयः ग्रहीतव्यः। राम-संस्कृतिः सर्वान् सह गत्वा चलितुं अपेक्षितम्। भेदं विना सर्वान् आलिङ्ग्य समादरपूर्वकं सह जीवयितव्यम्। मुस्लिम्-स्त्रियः स्वपूर्वजस्य संस्कृतिं अभिमन्युः, स्वमूल-जडस्य सह सम्बन्धिता:। एषः प्रयत्नः रामराज्यस्य दिशायां महत् पादक्रमः।
फाउंडेशनस्य नेशनल् सदर् नाज़नीन् अंसारी अवदत् –
“वयं मजहबम् परितन्याम, धर्मं न। धर्मः केवलं सनातनः। वयम् सर्वे सनातनी हिन्दवः। स्वपूर्वजान् च परम्पराः च सर्वेभ्यः भारतीयाः एकैव। केवलं पूजा-पद्धतिः परिवर्तिता, तस्मात् पूर्वजं परित्यजेम इत्येव कथं शक्यते? रामस्य आगमनं सुखं, समृद्धिं, शान्तिं, दयां, प्रेम, करुणा, सम्बन्ध, संस्कार, एकता, त्यागः च सम्मानं प्रददाति। केवलं रामनाम्ना एतत् सम्भवति। अतः प्रत्येकः राष्ट्रः रामनामस्य पूंजीं स्वकुटुम्बं राष्ट्रं च रक्षitum् संग्रहयेत्।”
संस्थानस्य राष्ट्रीयाध्यक्ष डॉ. राजीव अवदत् –
“रामपन्थ एव जगति व्याप्यन्तीं नफरत् समाप्त्यै एकमेव साधनम्। यत्र रामपदं प्रतिष्ठितम्, तत्र रामराज्यस्य सुखद अनुभवः स्यात्। रामस्य आगमनं पीडा- विमोचनं, प्रेम-वृद्धिं, सेवा-संस्कारं च ददाति।”
संस्थानस्य केन्द्रीय परिषद् सदस्य डॉ. नजमा परवीन अवदत् –
“वयं तावतीं बेगैरता न यत् स्वपूर्वजान् विस्मृत्य अरबी तुर्कत्वं नाटकं कुर्मः। वयं शुद्ध भारतीयाः, जडः सनातने एव। कार्यक्रमे डॉ. अर्चना भारतवंशी, डॉ. मृदुला जायसवाल्, नगीना, सितारा बानो, चाँदनी, जरीना, शमशुननिशा, सरोज्, गीता, इली, खुशी, उजाला, दक्षिता च प्रतिभागित्वं कृतवन्तः।”
---------------
हिन्दुस्थान समाचार