नरेंद्रमोदिनः जनसभायाः सिद्धताः
पटना, 20 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य जनपदकार्यालये समस्तीपुरे एकः विशेषः सम्मेलनः आयोजितः अभवत्। अस्मिन् सम्मेलने आगामिनि चतुर्विंशतितमे अक्टूबरमासे समस्तीपुरजनपदकर्पूरीग्रामे (भारतरत्नः जननायकः कर्पूरीठाकुरस्य पैतृकगृहे) तथा दुधपुरविमा
Jan Sabha ki tayari


पटना, 20 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य जनपदकार्यालये समस्तीपुरे एकः विशेषः सम्मेलनः आयोजितः अभवत्। अस्मिन् सम्मेलने आगामिनि चतुर्विंशतितमे अक्टूबरमासे समस्तीपुरजनपदकर्पूरीग्रामे (भारतरत्नः जननायकः कर्पूरीठाकुरस्य पैतृकगृहे) तथा दुधपुरविमानपत्तनक्षेत्रे आयोजिते प्रधानमन्त्रिणः नरेन्द्रमोदिनः जनसभायाः सम्बन्धे विस्तृतः विचारविनिमयः अभवत्। सम्मेलनस्य अध्यक्षता उजियारपुरसांसदः सह गृहराज्यमन्त्री नित्यानन्दरायः अकरोत्। सः राजगसंघस्य सर्वान् जनपदाध्यक्षान् पदाधिकरिणश्च प्रति आगामिनः कार्यक्रमस्य रूपरेखां, सिद्धतां, कार्यकर्तृसहभागितां च विषयीकृत्य विचारविनिमयं कृतवान् तथा जनसभायाम् अधिकतमजनसन्निधिं सुनिश्चितुम् आह्वानम् आह्वानम्।

अस्मिन् अवसरे भाजपा प्रदेशमहामन्त्री राकेशकुमारः, प्रदेशमन्त्री भीमसाहूजी, भाजपा जिलाध्यक्षः (दक्षिणी) शशिधरझा, जदयू जिलाध्यक्षः डॉ॰ दुर्गेशरायः, लोजपा (आर) जिलाध्यक्षः अनुपमकुमारसिंहः, रालोमो जिलाध्यक्षः विनोदचौधरी, हम् जिलाध्यक्षः धीरजकुमारठाकुरः, विधानपरिषदसदस्यः तरुणचौधरी, पूर्वजिलाध्यक्षः भाजपा रामसुमरनसिंहः, भाजपा जिलामहामन्त्री सुनीलगुप्तः, भाजपा जिलामहामन्त्री सुनीलकुमाररायः, किसानमोर्चाजिलाध्यक्षः बीरेन्द्रयादवः इत्येते सर्वे एनडीए संघटनस्य घटकदलानां पदाधिकारीणः च उपस्थिताः आसन्।

सम्मेलने सर्वे नेतारः संकल्पं कृतवन्तः यत् आगामिनी जनसभा ऐतिहासिकी भविष्यति, विकसितभारतस्य संकल्पः पुनश्च एकवारं बिहारराज्ये एनडीए सर्वकारस्य निर्माणलक्ष्यं च पूर्णनिष्ठया सफलं भविष्यति इति।

हिन्दुस्थान समाचार / अंशु गुप्ता