प्राचीनं शिल्प-संस्कृतिं संवर्तयितुम् आवश्यकता
अरुणकुमारदीक्षितः प्रकाशः ज्ञानम् अस्ति। तमः गहनः अन्धकारः। प्रकृति सदा अस्ति। सूर्यः प्रकृतिः एव देवता च। दीपस्य रश्मयः जीवनं आलोकितं कुर्वन्ति। भारतदेशे दीपस्य इतिहासः गुहासु अपि प्राप्यते। एषः इतिहासः पञ्चसहस्रवर्षात् अधिककालीनः अस्ति। मोहनजोद
722279e9e630b3e731464b69968ea4b4_1146847713.jpg


अरुणकुमारदीक्षितः

प्रकाशः ज्ञानम् अस्ति। तमः गहनः अन्धकारः। प्रकृति सदा अस्ति। सूर्यः प्रकृतिः एव देवता च। दीपस्य रश्मयः जीवनं आलोकितं कुर्वन्ति। भारतदेशे दीपस्य इतिहासः गुहासु अपि प्राप्यते। एषः इतिहासः पञ्चसहस्रवर्षात् अधिककालीनः अस्ति। मोहनजोदड़ो मध्ये ईंटगृहे अपि दीपाः प्रज्वलिताः सन्ति। खुदायाम् मृत्तिकादृढदीपाः प्राप्ताः। दीपो हरतु मं पापं संध्या दीप नमोस्तुते इत्यर्थः – दीपकस्य ज्योति: परब्रह्म एव। ज्योति एव जनार्दनः। एषः दीपः मम पापान् हरतु। संध्यादिपाय नमः। सिंधुकालीनस्मिन् सभ्यतायां दीपाः लब्धाः। प्रारम्भिकदीपाः शिलाशिल्पेन निर्मिताः। सतयुगे द्वापरे च दीपस्य उल्लेखः दृष्टः। ऋषिः अष्टावक्रः राजा जनकं प्रति उक्तवान् – ज्योतिरेकं। सर्वाः ज्योतयः प्रकाशेषु तया एकाः सन्ति। एषः शब्दः शुक्लयजुर्वेदे शिवसंकल्पसूक्ते दृष्टः। एषः मनसि संदृश्यते, यत् इन्द्रियाणां प्रकाशकः च संचालकः। एषः मनः शक्तिशाली च। असतो मा सद्गमय। तमसो मा ज्योतिर्गमय। मृत्योर्मामृतं गमय। – असत्यतः सत्यस्य, तमसः प्रकाशस्य, मृत्युः अमृतस्य मार्गे नेतुं प्रार्थना। एषा ऋचा सर्वेभ्यः अज्ञानात् ज्ञानं, सत्यं, आध्यात्मिकं प्रकाशमार्गं प्रदर्शयति। मम अन्तः अहंकारः नश्यतु। धनस्य, पदस्य, क्रोधस्य, लोभमोहमयं तमः विहाय परमआनंदमार्गे गच्छतु। आत्मप्रकाशस्य प्रार्थना क्रियते। एषा लौः, प्रकाशः, अन्तसस्य दीपः प्रज्वलितः भवतु। सूर्यः, चन्द्रमा, पृथिवी, आकाशः, नक्षत्राणि – जगतीमध्ये यत् दृश्यते, तस्य वास्तविकबोधः स्यात् यत् वयं कः स्मः।

गीतेः अनुसारः – कृष्णः अर्जुनं प्रति उक्तवान्, यत् यः जन्मः स्यात्, तस्य विनाशः अनिवार्यः। शरीरं नश्वरं। भौतिकशरीरस्य विनाशेन दुःखं न कर्तव्यम्। आत्मा अमरः। आत्मा जीवनानुभवः करोति। कर्म धर्मानुसारं कुर्यात्। मोहं मा गच्छेत्। गीता अध्याय 11 श्लोकसंख्या 12 विश्वरूपदर्शनयोग इत्यस्मिन अर्जुनः उक्तवान् – यदि सहस्रसूर्याः एकस्मिन् काले उदिताः, तयोः प्रकाशः विराटरूपपरमात्मनः तुल्यः न भवति। एषः दिव्यः प्रकाशः अलौकिकः। श्रीरामः ज्ञानं धर्मं, नैतिकतां, कर्म रूपेण पश्यन्ति। सत्यं, दया, करुणा, अन्येषां दोषेषु गुणं पश्यन्ति – एतत् ब्रह्मसाक्षात्कारः, ज्ञानं, प्रकाशः। दीपावलीपूर्वं आरोग्यदेवः धन्वंतरि पूज्यते। दीपावलीदेवी लक्ष्मी, गणेशः च देवता। कन्नौजराजा हर्षः संस्कृतेन नाटकं नागानंद मध्ये दीपावलीं दीपप्रतिपादोत्सव इति कथयति। राजशेखरः दीपमालिका इति काव्ये उल्लेखयति। सोहनलाल द्विवेदी – जगमगकाव्यं, माखनलाल चतुर्वेदी – अहं दीपः तव पथस्य। सुमित्रानन्दन पन्तः, सूर्यकान्त त्रिपाठी निराला, अज्ञेयः, नागार्जुनः च – दीपोत्सवं गहनभाषया वर्णितवन्तः। जैनधर्मे महावीरस्य निर्वाणोत्सवः दीपावली रूपेण मन्यते। महावीरः चिन्मयदीपः। बाल्मीकि रामायणे – श्रीरामस्य अयोध्यागमनपर्यन्तं दीपोत्सवः। दीपः पञ्चतत्त्वैः निर्मितः – पृथिवी, जल, वायु, आकाश, अग्निः। पारसीधर्मे दीपः पवित्रतायाः, सत्यनिष्ठायाः प्रतीकः। दीपज्योति देवतानां प्रीयते। दीपकं ज्ञानप्रकाशरूपेण व्यक्तिं प्रकाशयति। कबीरः – गुरुज्ञानदीपः। गुरु अन्धकारं हरति। दीपावलीं वर्तमानकाले व्यापारिकः उत्सवः अभवत्। पुराना सोना-नवीनसंग्रहम्, बहुराष्ट्रीयकंपनीनां वस्तुविनिमयः च। परम्परागतं माटीदिप्याः स्थानं मोमबत्त्याः, चिनी-झालरः च गृहीताः। कुम्भकाराः, प्रजापतयः – भारतसंस्कृत्याः स्थापकाः – उपेक्षिताः। तालाबानां मृत्तिकासंग्रहः बाधितः। कुम्भकाराः नगरं प्रति पलायिताः। अतः आवश्यकं – प्राचीनं शिल्पसंस्कृतिं संरक्षणीयम्। दीपावली तमसात् प्रकाशं प्रति यात्रा अस्ति।

(लेखकः, स्वतंत्रटिप्पणीकारः अस्ति।)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता