Enter your Email Address to subscribe to our newsletters
भुवनेश्वरः, 20 अक्टूबरमासः (हि.स.)। दीपावलीपर्वणः अवसरे राज्ये कस्यापि आपातस्थितेः प्रतिकाराय ओडिशायाः ‘108’ आपातकालीन् चिकित्सासम्बद्ध एम्बुलन्स् सेवा उच्चसतर्कतायां स्थापिता। ईएम् आर् आई ग्रीन् हेल्थ् सर्भिसेज् द्वारा सञ्चालिता अयं सेवा समग्रे राज्ये त्वरितचिकित्सासुविधां सुनिश्चितुं विशेषतया सज्जा जाता।
त्योहारकाले ज्वालापीडा, श्वसनकष्टः, आकस्मिकाग्नि, मार्गदुर्घटनासु च इत्यादिषु आपातस्थितिषु संभावनां दृष्ट्वा ‘108’ एम्बुलन्स् सेवायाः परिचालनसज्जता अधिकं दृढीकृताः। अनेन कस्यापि दुर्भाग्यजनकघटनायाः समये त्वरितं च प्रभावकारीं प्रतिकारं दातुं शक्यते।
ओडिशा ‘108’ एम्बुलन्स् सेवायाः राज्यप्रधानः सव्यसाची विश्वाल् एतस्मिन् विषये विज्ञापयन् उक्तवान् यत् सम्पूर्ण ‘108’ दलः दीपावलीकाले उच्चसतर्कतायां अस्ति, यतः आवश्यकेषु व्यक्तिषु समयोचितं चिकित्सासुविधा प्राप्यते। सर्वे नागरिकाः सुरक्षितं दायित्त्वपूर्वकं पर्व आनन्दयन्तु इत्यस्य आह्वानं कृतम्। कस्यापि चिकित्सीय आपातस्थितेः वा दुःघटनायाः समये तत्क्षणं ‘108’ संख्या समुपरि सम्पर्कः क्रियताम्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता