पाकिस्तानदेशस्य नेतृभिः हिन्दूसमाजाय दीपावलीशुभाशंसनाः प्रदत्ताः
इस्लामाबादः, 20 अक्टूबरमासः (हि.स.)। पाकिस्तानस्य राष्ट्रपतिः आसिफ अली जरदारी, प्रधानमन्त्री शहबाज शरीफ तथा अन्ये नेतारः अद्य पाकिस्तानस्थे हिन्दूसमाजे प्रति दीपावलिशुभकामनाः अर्पितवान्। राष्ट्रपतिना प्रदत्ते शुभाशंसनसन्देशे सः अल्पसंख्यक-अधिकाराण
4e075844d2e00e4c800c8c62716bed8c_1879640593.jpg


इस्लामाबादः, 20 अक्टूबरमासः (हि.स.)। पाकिस्तानस्य राष्ट्रपतिः आसिफ अली जरदारी, प्रधानमन्त्री शहबाज शरीफ तथा अन्ये नेतारः अद्य पाकिस्तानस्थे हिन्दूसमाजे प्रति दीपावलिशुभकामनाः अर्पितवान्। राष्ट्रपतिना प्रदत्ते शुभाशंसनसन्देशे सः अल्पसंख्यक-अधिकाराणां प्रति स्वीयां प्रतिबद्धतां पुनः अभिव्यक्तवान्। “डॉन” इत्याख्यवार्तापत्रे रेडियो पाकिस्तानस्य उल्लेखेन राष्ट्रपति–प्रधानमन्त्रिणोः संदेशः उद्धृतः। राष्ट्रपतिः जरदारी उक्तवान्— “दीपावलिपर्व अन्धकारे प्रकाशस्य, तथा च पापे सद्गुणस्य विजयां स्मारयति। भारतस्य संविधानवत्, पाकिस्तानसंविधानमपि सर्वेषां नागरिकानां समानाधिकारं धार्मिकस्वातन्त्र्यं च सुनिश्चितं करोति।” सः अपि अवदत् यत् हिन्दूसमाजेन शिक्षाक्षेत्रे, वाणिज्ये, लोकसेवायां च प्रदत्ताः सेवाः अत्यन्तं प्रशंसार्हाः सन्ति।

प्रधानमन्त्री शहबाज शरीफ अपि पाकिस्तानस्य तथा विश्वस्य सर्वेषां हिन्दूनां प्रति दीपावलीशुभाशंसनं दत्तवान्। सः “X” इत्यस्मिन् (पूर्वं ट्विटर) लिखितवान्— “एषः उत्सवः अन्धकारं निवारयतु, सौहार्दं वर्धयतु, च अस्मान् सर्वान् शान्तेः, करुणायाः, साझासम्पदः च भविष्यस्य दिशि नयतु।” सः अवदत् यत् दीपावलिस्स्वरूपतः अन्धकारे प्रकाशस्य, दुष्टे शुभस्य, निराशायां आशायाः च प्रतीकः अस्ति। दीपावली असहिष्णुता–असमानता–विरोधस्य सामाजिकानां समस्याः पराजयितुं सामूहिकसंकल्पं प्रेरयति। पाकिस्तानजनता-पक्षस्य (PPP) अध्यक्षः बिलावल भुट्टो जरदारी अपि हिन्दूसमाजं विश्वस्य च जनान् प्रति हृदयाङ्गमाः शुभकामनाः दत्तवान्। सः दीपावलिं “प्रकाशस्य, आशायाः, नूतनारम्भस्य च पर्व” इति वर्णितवान्।

बिलावल-गृहस्य माध्यमविज्ञप्त्यां सः उक्तवान्— “दीपावली अस्मान् स्मारयति यत् अन्धकारे सदैव प्रकाशस्य, द्वेषे प्रेम्णः, भेदभावे च सत्य–शान्त्योः विजयः भवति।” सः पुनरुक्तवान् यत् तस्य मातुः बेनज़ीर भुट्टो तथा जुल्फिकार अली भुट्टो इत्ययोः दृष्टिकोणानुसारं पाकिस्तानजनता-पक्षः प्रगतिशीलं समावेशकं च पाकिस्तानं निर्मातुं समर्पितः अस्ति, यत्र सर्वे धर्माः परस्परं सम्मान–सौहार्दाभ्यां सह सह-अस्तित्वं कुर्वन्ति। बिलावलेन अपि पाकिस्तानस्य सांस्कृतिक–राष्ट्रीयजीवने हिन्दूसमाजस्य अमूल्ययोगदानं प्रशंसितम्।

सिंधराज्यस्य राज्यपालः कामरान टेसोरी तथा मुख्यमन्त्री मुराद अली शाह अपि हिन्दूसमाजाय दीपावलिशुभकामनाः अर्पितवन्तौ।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता