Enter your Email Address to subscribe to our newsletters
- प्रधानमंत्री भारतीय नौसेनायै हिंद महासागरस्य 'गार्जियन इति संज्ञा दत्ता
नवदिल्ली, 20 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे देशस्य प्रथमस्य स्वदेशनिर्मितस्य विमानवाहकनौकायाः — आई.एन.एस् विक्रान्तस्य — उपरि नौसेनाकर्मभिः सह दीपावलिपर्वं उत्सवेन मनितवान्।
ते अवदन् यत् “विक्रान्तः केवलं युद्धनौका नास्ति, अपितु एषः एकविंशतितमशताब्दस्य भारतस्य प्रतिभायाः, परिश्रमस्य च आत्मनिर्भरभावस्य प्रतीकः।”
प्रधानमन्त्रिणा भारतीयनौसेनां “हिन्दमहासागरस्य रक्षकः (Guardian)” इति संज्ञा दत्ता। सः उक्तवान् — “भारतस्य लक्ष्यं विश्वस्य प्रमुखरक्षानिर्यातृणां मध्ये स्थापनं।”
प्रधानमन्त्री गोवायां आगत्य आई.एन.एस् विक्रान्ते नौसैनिकानां साहसम् उत्साहं च वर्धयामास। भाषणे सः उक्तवान् — “गतदशवर्षेषु अस्माकं सेनाः शीघ्रगत्या आत्मनिर्भरत्वदिशि गच्छन्ति। सहस्रशः उपकरणानि अधुना विदेशात् न माङ्ग्यन्ते।”
तेन “ऑपरेशन् सिंदूर” इत्यस्य उल्लेखः कृतः, तत्र त्रिसैन्यसंयोजनस्य प्रशंसा च, येन पाकिस्तानं शीघ्रमेव पराजितं जातम्।
प्रधानमन्त्री अवदत् — “भारतीयनौसेनायाः सृजितभयेन, भारतीयवायुसैनायाः कौशलविकासेन, भारतीयसेनायाः शौर्येण च संयुक्तेन प्रयत्नेन पाकिस्तानः शरणं गतः।”
तेन आई.एन.एस् विक्रान्तं “आत्मनिर्भरभारते शीर्षस्तम्भः” इति निर्दिष्टम्। तेन उक्तं — “विक्रान्तः विशालः, विराटः, विहंगमः, विशिष्टः, विशेषश्च। सः २१तमशताब्द्यां भारतस्य परिश्रमस्य, प्रतिभायाः, प्रभावस्य, प्रतिज्ञायाश्च साक्षी।”
तेन स्मारितं यत् यदा स्वदेशनिर्मितः विक्रान्तः नौसेनायै समर्पितः, तदा एव भारतीयनौसेनया गुलाम्यचिह्नस्य परित्यागः कृतः, छत्रपतिशिवाजिमहाराजस्य प्रेरणया नवीनध्वजः स्वीकृतः।
प्रधानमन्त्री अवदत् — “सेना एव मम परिवारः। अहं प्रतिवर्षं स्वपरिवारैः सह दीपावलीमुत्सवं करोमि।”
तेन उक्तम् — “भारतं सुरक्षा-सेनानां पराक्रमात् माओवादीआतङ्कस्य नाशे ऐतिहासिकं सिद्धिं प्राप्तम्। सन् २०१४ पूर्वं १२५ जिलाः नक्सलहिंसायाः प्रभावे आसन्, अधुना केवलं ११ अवशिष्टाः, तेषु च ३ एव गभीरप्रभाविताः। शताधिकाः जिलाः प्रथमवारं स्वातन्त्र्यं विकासं च उत्सवेव मन्यन्ते।”
प्रधानमन्त्री अवदत् — “ये प्रदेशाः पूर्वं माओवादीनिरोधेन विघ्निताः, तत्र अधुना मार्गाः, विद्यालयाः, चिकित्सालयाः च निर्मीयन्ते; उद्योगाः आरभ्यन्ते; जनाः मुख्यप्रवाहेन सह जुज्यन्ते।”
सः अवदत् — “एषा सिद्धिः भारतस्य सुरक्षा-सेनानां त्याग-समर्पणयोः फलम्।”
आई.एन.एस् विक्रान्ते सशस्त्रबलान् उद्दिश्य सः अवदत् — “अद्य असाधारणः दिवसः। एकस्मिन् पार्श्वे असीमः सागरः, अपरस्मिन् पार्श्वे मातृभारत्याः वीरसुतानां असीमशक्ति।”
प्रधानमन्त्री अवदत् यद् “यथा सूर्यकिरणाः समुद्रे दीपान् इव प्रज्वालयन्ति, तथा एषा दिवाली भारतस्य सैनिकानां वीरताया प्रतीकः।”
तेन उक्तं यद् “आत्मनिर्भरता एव सेनायाः परमा शक्ति। गतदशवर्षेषु भारतस्य सेनाभिः स्वनिर्माणे महान् प्रगति: कृतः। सहस्रशः रक्षोपकरणानि अधुना देशे एव निर्मीयन्ते।”
प्रधानमन्त्री अवदत् यद्“गतैकादशवर्षेषु भारतस्य रक्षाउत्पादनं त्रिगुणितं जातं — १.५ लाखकोट्यधिकं रूप्यकं प्राप्तम्। सन् २०१४ अनन्तरं चत्वारिंशदधिकाः स्वदेशीययुद्धनौकाः पनडुब्बयः च नौसेनायै समर्पिताः। अधुना प्रत्येकचत्वारिंशदिनान्तरे नूतनं पोतं नौसेनायाम् सम्मिल्यते।”
तेन ब्रह्मोस् आकाश् इत्यादीनां क्षेपणास्त्राणां क्षमता अपि प्रशंसिता — “अनेकदेशाः तानि क्रीतुं इच्छन्ति।”
प्रधानमन्त्री अवदत् यद्“भारतं त्रिसैन्यानां कृते रक्षाउपकरणनिर्माणे निर्यातकः भूत्वा त्वरया अग्रे गच्छति। गतदशवर्षेषु रक्षानिर्यातः त्रिंशद्गुणः वर्धितः।”
तेन उक्तम् — “भारतस्य परम्परा सदैव ‘ज्ञानाय दानाय च रक्षणाय’ इति सिद्धान्ते अधिष्ठिता। अस्माकं शक्ति मानवसेवायै एव।”
प्रधानमन्त्री अवदत् यद् “आधुनिके जगति समुद्रीयमार्गरक्षणे भारतीयनौसेनायाः भूमिका अत्यन्तमहत्त्वपूर्णा। विश्वस्य ६६% तेलप्रवाहः, ५०% कंटेनरपरिवहनं च भारतीयमहासागरं प्रति गच्छति। नौसेना एतेषां मार्गाणां रक्षणाय प्रहरीरूपेण स्थितवती।”
तेन उक्तं यन्नौसेना मिशनाधारिततैनात्येन, समुद्रडाकूविरोधिगशाभिः, मानवीयसहाय्यकार्यमिश्रैः च विश्वे भारतस्य भूमिका निभाति।
प्रधानमन्त्री अवदत् —
यन्नौसेनया राष्ट्रस्य सर्वेषु द्वीपेषु २६ जनवरीदिने तिरङ्गध्वजारोहणं सफलतया सम्पन्नम्।”
तेन उक्तं यद्“भारतं ‘वैश्विकदक्षिण’ राष्ट्रैः सह सहयोगं सुदृढं करोति। ‘महासागर-मैरिटाइम-दृष्टि’ (Ocean Maritime Vision) अन्तर्गते भारतं विकाससहयोगी रूपेण उद्गच्छति।”
प्रधानमन्त्री अवदत् — “भारतं मालदीवस्य जलसंकटे ‘ऑपरेशन् नीर’, श्रीलङ्कायां बाढारक्षणे, इंडोनेशियायां सुनामिनिर्मूलने, म्यान्मार-मोजाम्बिक-मेडागास्करदेशेषु च आपद्विमोचनकार्येषु अग्रणी भूमिका निभाति।”
तेन उक्तम् — “यमनात् आरभ्य सूडानपर्यन्तं भारतसेनाभिः नागरिकानां रक्षणार्थं अभियानेषु सहभागः कृतः, विदेशीयानामपि प्राणरक्षा कृता।”
प्रधानमन्त्री अवदत् — “थल-जल-वायु — एतेषु सर्वेषु क्षेत्रेषु भारतीयसैन्यं मातृभूमेः सेवायै समर्पितम्। सेना हिमशिखरेभ्यः आरभ्य मरुभूमिपर्यन्तं सीमाः रक्षति, वायुसेना आकाशस्य निरीक्षणे सतर्का। बीएसएफ्, आईटीबीपी, असमराइफल्स्, सीआरपीएफ्, सीआईएसएफ् इत्यादयः अर्द्धसैनिकबलाः अपि राष्ट्ररक्षणाय यत्नवन्तः।”
तेन पुनः स्मारितम् — “आई.एन.एस् विक्रान्तः भारतस्य प्रथमः स्वदेशनिर्मितः विमानवाहकनौका, या २०२२ तमे वर्षे नौसेनायै समर्पिता। अस्य निर्माणं कोचीन्-शिपयार्डे कृतम्। एषः भारतस्य रक्षा
स्वावलम्बनस्य दिशि एकः महान् क्रान्तिक्रमः।”
---------------
हिन्दुस्थान समाचार