जींदः - दीपावली पर्वणि सुरक्षायां नियुक्ताः अग्निशमनकर्मिणः
त्योहारी सीजन के चलते दमकल विभाग के कर्मचारी 12-12 घंटे कर रहे काम
दमकल विभाग कार्यालय पर खड़ी गाड़ियां


जींदः, 20 अक्टूबरमासः (हि.स.)।दीपावलिपर्वणि सर्वे जनाः स्वजनैः सह गृहेषु आनन्दं प्रकटयन्तः सन्ति। तथापि अग्निदुर्घटनात् रक्षणाय अग्निशमनविभागस्य कर्मिणः सततं तत्पराः तिष्ठन्ति। अतः अग्निशमनविभागकर्मचारिणां अवकाशाः अपि आगामी-आदेशपर्यन्तं निरस्ताः अभवन्।

उत्सवकाले सर्वे अग्निशमनकर्मिणः द्वादश-द्वादश-घण्टायाः ड्यूटीं कुर्वन्ति। दीपावलिपर्वे कृषकाणां शेषफसलेषु दग्धकर्मणा अपि अग्निदुर्घटनाः वर्धन्ते। अतः किमपि अनर्थं न भवेत् इति हेतोः अग्निशमनकर्मिणः सर्वदा चतुर्विंशतिघण्टापर्यन्तं सज्जाः सन्ति।

जनपदेऽस्मिन् अग्निशमनविभागस्य आधिपत्ये तेरः अग्निशमनयानानि (गाडयः) सन्ति, तासु एकशतानां उन्नविंशतिः कर्मचारीणः नियोजिताः। तदुपरि षट् द्विचक्रिकाः (बाइक्स) अपि सन्ति — एकं जीन्दे, एकं जुलाने, द्वे नरवाने, एकं उचाने, एकं सफीदौ नियुक्तम्।

तेरः अग्निशमनयानानां मध्ये द्वे सफीदौ, एकं जुलाने, द्वे उचाने, एकं अनाजमण्डी-जीन्दे, एकं अनाजमण्डी-नरवाने, द्वे नेहरू-पार्क-नरवाने तिष्ठन्ति। एकस्मिन् अग्निशमनयाने अष्टघण्टिकायां शिफ्टकाले षट् कर्मचारिणां आवश्यकता अस्ति। विभागेन षट् नवयानानां (अग्निशमनयानानां)अपेक्षा मुख्यालयं प्रति प्रेषिता अस्ति।

उत्सवकाले आपणेषु जनसमूहः निरन्तरं वर्धते। सङ्कुचितमार्गेषु स्थूलयानानां प्रवेशः कठिनः। एतस्मात् कारणात् तेरः लक्षाधिकजनसंख्यायुक्तं जनपदं केवलं तेरः अग्निशमनयानानि तथा षट् द्विचक्रिकाः एव आश्रित्य रक्षितम् अस्ति।

यानकर्मचारिणां च न्यूनतया अग्निशमनविभागः अग्निदुर्घटनासु नियन्त्रणं साधयितुं किञ्चिद् कठिनतां प्राप्नोति। जनसंख्यानुसारं चतुश्चत्वारिंशदधिकयानानां आवश्यकता अस्ति। अष्टघण्टिकायामेकायां शिफ्टकाले एकस्मिन् याने षट् कर्मचारिणां आवश्यकता, तस्मात् चतुर्विंशतिघण्टिकासु त्रिषु शिफ्टासु एकस्मिन् याने अष्टादशकर्मचारिणः आवश्यकाः। एवमेव तेरः यानानां कृते द्विशतचतुस्त्रिंशत् (२३४) कर्मचारिणां आवश्यकता अस्ति, किन्तु सम्प्रति केवलं एकशतं उन्नविंशतिः (११९) एव कार्यरताः।

अग्निशमनविभागस्य मुख्यकर्मचारी विजयकुमारनामकः उक्तवान् यत् “अस्माकं कृते इयं परमसुखदं यत् वयं स्वकर्मणा जनान् दीपावलीपर्वे सुखसंपन्नान् कर्तुं संकल्पिताः। उत्सवकाले सर्वेषां कर्मचारिणां अवकाशः रद्दः कृतः। सर्वेऽपि अग्निदुर्घटनात् स्वयम् रक्षणं कुर्वन्तु। यदि काचिद् अग्निदुर्घटना भवेत्, तर्हि तत्क्षणं अग्निशमनविभागं सूचयन्तु, यत् समये आगत्य तां नियंत्रयितुं

शक्येत।”

---------------

हिन्दुस्थान समाचार