Enter your Email Address to subscribe to our newsletters
वाराणसी, 20 अक्टूबरमासः (हि. स.)।
वाराणस्यां दीपावलिपर्वणः अवसरे पुष्पमालाव्यापारेण लक्षलक्षैकं रूप्यकाणि सम्प्राप्य पुष्पविक्रेतृणां मुखे हासः पुनः प्रत्यागतः। दीपावलौ सज्जायै विक्रयिता गेंदा-मालानां केवलं विंशतिलक्षैकं रूप्यकं अतितीर्ण विक्रयः अभवत्। तदा बाजारे गेंदा-मालानां मूल्ये सोमवासरे महती वृद्धिः अभवत्। लघु गेंदा-मालाः २५ रूप्यकाणि प्रति विक्रयिता, महागेंदा-मालाः २०० रूप्यकाणि प्रति विक्रयिता।
वाराणस्य इंग्लिशियालाइनस्थिते किसानफूलमण्ड्यां प्रातःकाले एव पुष्प-मालाप्राप्तिं इच्छन्तः जनाः भीरेण आगच्छन्ति। पुष्पमालाविक्रेतृ प्रमोदकुमारः उक्तवान् – “अयं प्रथमः नास्ति यदा मण्ड्यां एवम् भीडः अस्ति। होली-दिवाली अवसरेषु अपि भीडः दृश्यते। दीपावलौ विशेषतः जनाः मालैः स्वगृहाणि सज्जयन्ति। पूजनसामग्रीषु अपि मालाः सम्मिल्यन्ते। गेंदा, गुलाब, चंपा इत्यादिषु पुष्पेषु मालासु सर्वाधिकमागः अस्ति।”
तेषां अनुसारं – “मण्ड्यां आगत प्रत्येकः पुष्पमालाविक्रेतृ वा कृषकः शीघ्रं विक्रयं कृत्वा गन्तुम् इच्छति। अद्य प्रातःकालात् ग्राहकोः भीडात् बहवः विक्रेतारः स्वसामग्रीं विक्रयित्वा प्रतिगच्छन्ति। अद्य मण्ड्यां रौनकः अस्ति, तथा अपराह्णपर्यन्तं सर्वे विक्रयरेकॉर्डः भङ्गः भविष्यति।”
वाराणस्य एका अन्यत्र महान् पुष्पमण्ड्याः चौकफूलमण्ड्यां अपि अपराह्णे द्वादशवादने गेंदा, गुलाब मालानां महती विक्रयः अभवत्। तत्र कमलपुष्पस्य अपि जोरदारं विक्रयः अभवत्। कमलपुष्पः १०–२५ रूप्यकाणि प्रति विक्रयिता। गेंदा-मालाः ३०–६० रूप्यकाणि, गुलाब-मालाः ५०–१५० रूप्यकाणि, सूर्यमुखी-मालाः ५० रूप्यकाणि यावत् विक्रीता।
---------------
हिन्दुस्थान समाचार