Enter your Email Address to subscribe to our newsletters
रायपुरम्, 20 अक्टूबरमासः (हि.स.)।छत्तीसगढस्य पूर्वमुख्यमन्त्री भूपेशबघेलः उक्तवान् यत् दीपावलिपर्वणि मम पुत्रः कारागृहे अस्ति, किन्तु तस्मै साक्षात्काराय मम अनुमतिः न लब्धा। ते प्रदेशस्य प्रथममुख्यमन्त्री अजीतजोगिं स्मृत्य उक्तवन्तः यत् सः मम पितरं कारागृहं प्रेषयत्, किन्तु दीपावलिपर्वे तस्मै साक्षात्काराय अनुमतिः प्राप्ता।
पूर्वमुख्यमन्त्री भूपेशबघेलः सोमवासरे भावनात्मकं ट्वीट् रूपेण सामाजिकजालपत्रे (X) लिखितवान् यत् दीपावलिपर्वे मम कारागृहे बन्दं पुत्रं चैतन्यबघेलं साक्षात्काराय अनुमतिः न लब्धा। द्विशताब्दपूर्वम् मुख्यमंत्री अजीतजोगि मम पितरं कारागृहं प्रेषयत्, किन्तु दीपावलिदिने तस्मै साक्षात्काराय अवकाशः प्राप्तः।
बघेलः उक्तवान् यत् नरेन्द्रमोदीश्च अमितशाहश्च कृपया मम पुत्रः कारागृहे अस्ति। अद्य दीपावली अस्ति, किन्तु तस्मै साक्षात्काराय अनुमतिः मम न लब्धा। तथापि, सर्वेभ्यः दीपावल्याः शुभकामनाः।
भूपेशबघेलस्य अस्य ट्वीटस्य अनन्तरं राजनैतिकप्रांगणे हलचलिः उत्पन्ना। काँग्रेसनेतृभिः सरकारम् उपरि राजनैतिकप्रतिशोधस्य आरोपः कृतः।
---------------
हिन्दुस्थान समाचार