भारत–पाकिस्तान सीम्नि बीएसएफ सैनिकैः दीपावलीपर्वः हर्षोल्लासेन आचर्यते
चंडीगढम्, 20 अक्टूबरमासः (हि.स.)। देशस्य सीमासु रक्षणं कर्तुं स्वगृहेभ्यः सहस्रैः किलोमीटर दूरं स्थिताः सीमा सुरक्षा बलस्य (बीएसएफ) जवानाः स्वकार्यक्षेत्रे एव दीपावलिपर्व आचरितवन्तः। सीमावर्ती गुरदासपुर क्षेत्रे बीएसएफ कर्मिभिः सह दीपावली उत्सवः
बीएसएफ के जवान भारत पाक सीमा पर दीपावली मनाते हुए


बीएसएफ के जवान भारत पाक सीमा पर झूमते हुए


चंडीगढम्, 20 अक्टूबरमासः (हि.स.)। देशस्य सीमासु रक्षणं कर्तुं स्वगृहेभ्यः सहस्रैः किलोमीटर दूरं स्थिताः सीमा सुरक्षा बलस्य (बीएसएफ) जवानाः स्वकार्यक्षेत्रे एव दीपावलिपर्व आचरितवन्तः। सीमावर्ती गुरदासपुर क्षेत्रे बीएसएफ कर्मिभिः सह दीपावली उत्सवः सम्पन्नः। अस्मिन्समे मुख्य अतिथेः पदे महानिरीक्षकः अतुल फुलजले उपस्थितः।

अस्मिन् अवसररे विशेषं डीआईजी तथा बटालियन कमांडेन्ट् जसविंदर कुमार विरदी उपस्थितौ आसीताम्। समारोहे दीपप्रज्वलनं, मधुरवितरणम्, विस्फोटकविस्फ़ोटनं च जीवन्तः सांस्कृतिक कार्यक्रमः च आयोज्यताम्, ततोऽनन्तरं सीमायां तिष्ठन्तः जवानैः सह रात्रिभोजः कृतः। महानिरीक्षकः तेषां उत्सर्गं, यः पर्वकाले स्वगृहं त्यक्त्वा राष्ट्ररक्षणे प्रदर्शितः, प्रशंसितवन्तः। तेषां आगमनम् बीएसएफ पंजाबस्य अधिकारिणः तथा सैनिकानामध्ये उच्चं मनोबलं उत्सवभावं च प्रवर्तितम्, यत् अंतरराष्ट्रियसीमायां कर्तव्य, परंपरा तथा सौहार्दप्रति बलस्य दृढं प्रतिबद्धतां प्रकाशयति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता