मुख्यमंत्री श्रीरामलला इत्यस्य दरबारे उपस्थाय आरतीं कृत्त्वा परिक्रमां कृतवान्
हनुमानगढ़्यां विधिवत् पूजनं कृत्वा प्रदेशस्य सुखसमृद्धेः कामना प्रार्थिता। अयोध्या, 20 अक्टूबरमासः (हि.स.) श्रीरामनगरे दीपोत्सवस्य संपन्नत्वात् च नूतनं विश्वकीर्तिम् स्थापनेनानन्तरं, मुख्यमंत्री योगी आदित्यनाथः सोमवासरे प्रातःकाले संकटमोचन-हनुमान
अयाेध्या में मुख्यमंत्री योगी ने राम लला का किया दर्शन


हनुमानगढ़्यां विधिवत् पूजनं कृत्वा प्रदेशस्य सुखसमृद्धेः कामना प्रार्थिता।

अयोध्या, 20 अक्टूबरमासः (हि.स.)

श्रीरामनगरे दीपोत्सवस्य संपन्नत्वात् च नूतनं विश्वकीर्तिम् स्थापनेनानन्तरं, मुख्यमंत्री योगी आदित्यनाथः सोमवासरे प्रातःकाले संकटमोचन-हनुमानगढ़्यां गतः। तत्र सः विधिविधानपूर्वकं पूजनं कृत्वा श्रीरामभक्तं हनुमन्तं प्रति प्रदेशवासीनां सुखसमृद्धेः कल्याणं च प्रार्थितवान्। मुख्यमंत्रीणः हनुमानगढ़्यां मन्दिरस्य अधिष्ठातारं महंतं प्रेमदासं च अपि मिलितवान्। मुख्यमंत्री आगमनस्मिन् मन्दिरपरिसरे “जय श्रीराम” उद्घोषेण गुञ्जितम्। संतोः पुजारिणः च पारम्परिकविधिना तं स्वागतं कृतवन्तः। हनुमानगढ़्यां निर्गत्य, मुख्यमंत्री योगी आदित्यनाथः प्रत्यक्षं श्रीरामजन्मभूमि परिसरे गतः। तत्र सः प्रभुं श्रीरामल्लं दरबारे उपस्थित्याः, आरती उतार्य, च मन्दिरपरिक्रमा अपि कृतवान्।

रामदरबारे अपि दर्शनपूजनं कृत्वा प्रदेशस्य उन्नतिं जनकल्याणं च प्रार्थितवान्। दर्शनपरन्तपि यदा सः मन्दिरपरिसरात् निर्गतः, श्रद्धालूनां जयघोषेण स्वागतं प्राप्तवान्। सः हस्तेन वीक्ष्य जनस्य अभिनन्दनं स्वीकरोत् तथा बालकेभ्यः आशीर्वचनं दत्तवान्। प्रदेशवासिनः दीपावलेः शुभकामनाः। अयोध्यायाः प्रवासे मुख्यमंत्री योगी आदित्यनाथः प्रदेशवासिनः दीपावली पर्वणः शुभकामनाः दत्तवान्। सः तेषां सुखसमृद्धं जीवनं च कामितवान्। सः उक्तवान् – एषः पर्वः अस्माकं जीवने तमः निवार्य प्रकाशं अनयिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता