सर्वकारेण निर्देशितम् – दीपावलीपर्वणि गृहविद्युत् न बाधिता भवेत्
चंडीगढम्, 20 अक्टूबरमासः (हि.स.)। हरियाणाशासनम् दीपावली उत्सवकाले प्रदेशे विद्युत् आपूर्तिम् सुचारू रूपेण सुनिश्चितुं कर्मकरान् सतर्कावस्थायां स्थापयत। हरियाणायाः ऊर्जा मन्त्री अनिल विजेन सर्वे कर्मकराः तदर्थ निर्देशिताः। विभागेन विद्युत् चोरी न
सर्वकारेण निर्देशितम् – दीपावलीपर्वणि गृहविद्युत् न बाधिता भवेत्


चंडीगढम्, 20 अक्टूबरमासः (हि.स.)। हरियाणाशासनम् दीपावली उत्सवकाले प्रदेशे विद्युत् आपूर्तिम् सुचारू रूपेण सुनिश्चितुं कर्मकरान् सतर्कावस्थायां स्थापयत।

हरियाणायाः ऊर्जा मन्त्री अनिल विजेन सर्वे कर्मकराः तदर्थ निर्देशिताः। विभागेन विद्युत् चोरी निवारयितुं, फॉल्ट शीघ्रं यथोचितं दुरुस्तुं च क्षेत्रदलाः नियुक्ताः। दीपावलिपर्वणि प्रति जनपदाः षड् लक्षयुनिट् पर्यन्तं विद्युत् उपभोगः अनुमानितः। एतत् दृष्टिगतं प्रदेशे विद्युत् आवश्यकता १३ हजार मेगावाट् पर्यन्तं गन्तुम् शक्नोति। मांगानुसार विभागेन पुनःपूर्ति योजना अपि निर्मिता।

जुलाई २०२५ मध्ये हरियाणायाः विद्युत् आवश्यकता उच्चतम् अभवत्, येन १६ हजार मेगावाट् लोड् प्राप्तः। चोरी संभाव्य स्थलेषु दलान् सतर्कावस्थायां स्थापयित्वा ग्रहणयुक्तं चेत् कठोरं कार्यवाहीं करिष्यन्ति। दीपावलिपर्वे प्रतिदिन ४००–५०० शिकायत इति प्राप्तुं शक्यन्ते, तस्मात् कर्मकराः फॉल्ट् समयोचितं सम्यक् करिष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता