Enter your Email Address to subscribe to our newsletters
चंडीगढम्, 20 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी आगामी मासे हरियाणा राज्ये आगन्तुं शक्नुवन्ति। अस्य आयोजनस्य सिद्धता आरब्धा। नवम्बर-मासे हरियाणा-सर्वकारस्य पाशे भव्यायाः आयोजनेषु द्वौ महान्तौ अवसरौ आगच्छतः। एतेषु अवसरेषु प्रधानमन्त्रीं आमन्त्रयितुं भाजपा-संगठनं च सरकार च मंथनं आरब्धवन्तौ। हरियाणा-राज्ये भाजपा तृतीयकार्यकालस्य प्रथमवर्षस्य पूर्णत्वे सोनीपतस्थले भव्यायाः कार्यक्रमस्य सिद्धता कृता। प्रधानमन्त्रिणः हरियाणा-प्रवासे १७ अक्टूबर दिनाङ्के निश्चितः आसीत्। किन्तु आईपीएस वाई पूरन कुमार आत्महत्या प्रकरणस्य कारणेन प्रवासः निरस्तः कृतः। अधुना सर्वकार पुनः अस्य आयोजनस्य सिद्धतां कृत्वा प्रवृत्ता अस्ति।
एक नवम्बर हरियाणा-राज्यस्य स्थापना-दिवसः भवति। अस्य दिने प्रदेशे स्त्रियः लाडो लक्ष्मी योजना प्रथमकिस्तं प्राप्स्यन्ति, अपि च वृद्धापेंशन सहितानि अन्यानि सामाजिक-सुरक्षा-पेंशनानि नूतनमूल्यैः अन्विताः भविष्यन्ति। अस्मात् कारणात् सर्वकार एतत् आयोजनं भव्यं कर्तुं शक्नोति, यतः स्त्रियः वृद्धाश्च प्रमुखं लाभं गमिष्यन्ति।
तदनन्तरं २५ नवम्बर दिने कुरुक्षेत्रे आयोजिते गीता-जयंती समारोहे प्रधानमन्त्रीं सम्मिलितुम् आमन्त्रयितुं योजना अस्ति।
पार्टी-स्रोत्भिः सूचितम् यत् हरियाणा-राज्यस्य मुख्यमन्त्री नायब सैनी बिहार-प्रवासकाले १८ अक्टूबर दिनाङ्के पटना नगरे केंद्रीय गृहमन्त्री अमित शाह महोदयेन सह संवादे अपि प्रधानमन्त्री-मोदिनः प्रवासविषये चर्चां कृतवन्तः। अमित शाह महोदयः मुख्यमन्त्री सैनी महोदयं प्रधानमन्त्रीकार्यक्रमं शीघ्रं सम्पादयितुं आश्वासयितवन्तः।
विगत एकस्मिन् वर्षे हरियाणा-राज्ये प्रधानमन्त्री तृतीयवारं आगन्तुं योज्यते। ८ दिसंबर २०२४ दिने पानीपत नगरि बीमा सखी योजना शुभारंभिता। तत्पश्चात् १४ अप्रैल २०२५ दिने हिसार नगरात् हरियाणायाः प्रथमवायु-पत्तनात् अयोध्यायाः प्रति उड्डयनं आरब्धम्, तथा यमुनानगरनगरे ८०० मेगावाट् विद्युत्-थर्मल् इकाई स्थाप्यते। अधुना कुरुक्षेत्रे मोदी महोदयस्य एकवर्षे तृतीयप्रवासः भविष्यति।
--------------
हिन्दुस्थान समाचार / अंशु गुप्ता