Enter your Email Address to subscribe to our newsletters
बगहा, 21 अक्टुबरमासः (हि.स.)। 65तमंवाहिन्याः सशस्त्रसीमाबलस्य प्राङ्गणे शहीदानाम् आदरार्थम् आरक्षकस्मृतिदिवसः आचरितः। यस्मिन् गतवर्षे 1 सितम्बरमासः 2024 तः 31 अगस्तमासः 2025 पर्यन्तं देशरक्षणाय आरक्षकबलैः केन्द्रीयसशस्त्रबलैः च यः सर्वोच्चबलिदानं कृतं तेषां वीरशहीदानां प्रति श्रद्धाञ्जलिः अर्पिता पुष्पाञ्जलिश्च प्रदत्ता।
अस्मिन् कार्यक्रमे नन्दनसिंहमेहरा, 65तमंवाहिन्याः अधिनायकः, कोजारामलोमरोड् द्वितीयः निर्देशकाधिकारी, नीलकण्ठः उपाधिनायकः, समस्तबलकर्मचारिणः च उपस्थिताः सन्ति शहीदं प्रति श्रद्धाञ्जलिं दत्तवन्तः। वीरशहीदानाम् आदरार्थं “गार्ड् ऑफ् ऑनर्” प्रदत्तः, शोकशस्त्रपरेड् कृता, द्विनिवेशकालं मौनं धारितं च।
नन्दनसिंहमेहरा, अधिनायकः, समस्तवाहिनिकर्मचारिणः सम्बोध्य उक्तवान् यत्— अद्य एव दिवसे, 1959 तमे वर्षे, भारततिब्बतसीमारक्षणाय लद्दाखप्रदेशे हॉट् स्प्रिंग् नाम स्थले सीआरपीएफ् बलस्य सैनिकाः नियुक्ताः आसन्। तस्मिन् समये 21 सैनिकाः गश्तीकार्यं कुर्वन्तः आसन्, तदा चीनदेशीयसैनिकैः अचिरेण महती सेना समाहूया तेषां प्रति आक्रमणं कृतम्। तत्काले केवलं एकविंशतिः सैनिकाः अपि साहसं प्रदर्श्य आक्रमणकारिणां प्रति वीर्येण संग्रामं कृतवन्तः, यस्मिन् मातृभूमेः रक्षणाय 10 वीरसैनिकाः स्वप्राणान् समर्पितवन्तः। तेषां वीराणां स्मरणार्थं एषः विशेषः दिवसः आचर्यते।
नन्दनसिंहमेहरा अस्मिन् विशेषसन्ध्यायाम् उक्तवान् यत्— एकः निष्कपटः, निष्ठावान्, समर्पितश्च आरक्षककर्मी स्वजीवनस्य चिन्ता न कृत्वा कर्तव्यानि निर्वहन् देशरक्षणार्थम् आवश्यके सति स्वजीवनस्य अपि बलिदानं दातुं न विवृणुते। देशस्य वीरआरक्षक-सैनिकानाम् एषा भावना एव तेषां देशसेवायाम् उच्चं समर्पणभावं प्रदर्शयति। अन्ते सः शहीदं प्रति श्रद्धाञ्जलिं दत्वा, तेषां वीराणां शोकसंतप्तपरिवाराणां स्वसंवेदनाम् अपि व्यक्तवान्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता