Enter your Email Address to subscribe to our newsletters
अनूपपुरम्/ अमरकंटकम्(मध्यप्रदेशः), 21 अक्टूबरमासः (हि.स.)।मातुः नर्मदायाः उद्गमस्थले पवित्रे च नगरे अमरकण्टके अस्मिन् वर्षे दीपावलिपर्वणि भव्यः दीपोत्सवः आयोजितः आसीत्।
दीपावल्यां सन्ध्यारात्री-अर्चनानन्तरम् मातुः नर्मदा-मन्दिर-प्राङ्गणं, तस्याः घाटाः, प्रमुखानि च स्थालानि पञ्चसहस्राधिकैः दीपैः (५१००) प्रज्वालितानि। तैः दीपप्रभाभिः समग्रं नगरं दीप्तिमयं जातम्।
तस्यां दिव्यायां ज्योतौ स्नातं दृश्यं भक्तानां चेतसि आध्यात्मिकऊर्जां सञ्चारयत्।
विशेषतया एकादश-घृतदीपप्रज्वलनं धार्मिकपरम्परायाः सांस्कृतिकगौरवस्य च प्रतीकं बभूव।
अमरकण्टके सन्ध्यार्चनात् परं मातुः नर्मदा-मन्दिर-प्राङ्गणे, घाटेषु, मुख्येषु च स्थलेषु दीपप्रज्वलनं कृतम्।
ततः दीपदानम् अपि अभवत् — यत्र नारीभिः पुरुषैः च सामूहिकरूपेण दीपार्पणं नर्मदाघाटेषु सम्पन्नम्।
अनन्तरं नगरवासिनः स्वगृहेषु विधिवत् पूजनं अर्चनं च कृत्वा श्रद्धाभक्तिभ्यां सह दीपावलिं महोत्सवरूपेण अन्ववयन्।
अस्मिन् उत्सवे गुजरात, महाराष्ट्र, पश्चिमबङ्गालदेशात् आगताः श्रद्धालवः स्व-परम्परागत-वेशभूषाभिः सहिताः लोकनृत्यानि प्रदर्शयामासुः, येन सांस्कृतिकैक्यस्य विविधतायाः च अद्भुतं संयोजनं दत्तम्।
नृत्यसंगीतध्वनिभिः गुञ्जमानं तद् प्राङ्गणं भक्तिरसेन पूर्णम् अभवत्।
दीपावलिपर्वणि एषः सामूहिकः उत्सवः न केवलं आध्यात्मिकतः महत्वपूर्णः आसीत्, अपि तु भारतीय-सांस्कृतिक-धरोहरस्य लोकपरम्पराणां च संरक्षणस्य सन्देशं अपि व्यतरत्।
श्रद्धालवः परस्परं दीपावलीशुभाशंसनानि कृत्वा सुखसमृद्धेः मंगलकामनाः अपि अकुर्वन्।
हिन्दुस्थान समाचार