Enter your Email Address to subscribe to our newsletters
बॉलीवुड्–चलच्चित्रक्षेत्रस्य वरिष्ठः प्रसिद्धः अभिनेता गोवर्धन–असरानी नामकः महोदयः अक्टोबर् मासस्य विंशतितमे दिने दिवं गतः। दीपावलिपर्वकाले आगता एषा दुःखद्वार्ता चलच्चित्रजगतां तस्य च भक्तजनानां हृदयेषु गभीरं शोकं जनयामास।
असरानीमहाभागः येन दशाब्दानां कालपर्यन्तं स्वस्य अद्भुतनटनकौशलं हास्यप्रतिभां च प्रदर्श्य जनमानसां हृदयं जितम्, अधुना अस्मान् त्यक्त्वा परलोकं गतः।
प्रसिद्धः अभिनेता अनुपमखेरः स्वस्य सन्निकटमित्रं वरिष्ठकलाकारं च असरानीं प्रति भावपूर्णां श्रद्धाञ्जलिं अर्पितवान्। सः सामाजिकमाध्यमे एकं दृश्यसन्देशं प्रकाशित्य लिखितवान् —
“प्रिय असरानीजी! स्वव्यक्तित्वेन जगत् उत्तमं स्थानं कृतवन्तः—चित्रपटे च तद्बहिः च! वयं भवन्तं अत्यन्तं स्मरिष्यामः, किन्तु भवतः सिनेमा–सेवा च जनानां हसयितुं योग्यता च यावत्कालं अमरत्वं दास्यतः। ॐ शान्तिः।”
अनुपमः स्वसन्देशे अवदत् — “अल्पेन कालेन एव असरानीजी विषये ज्ञातं, मनः अत्यन्तं विषण्णम् अभवत्। गतसप्ताहे एव तेन सह संवादः अभूत्, ते तदा चलचित्रणं कुर्वन्तः आसन्। तेन उक्तं यत् सः मम अभिनयविद्यालये आगत्य एकं मास्टरक्लास् दातुम् इच्छति।”
अनुपमः अपि स्मृतवान् यत् असरानी केवलं उत्कृष्टः हास्यनटः न, अपि तु एकः श्रेष्ठः शिक्षकः अपि आसीत्। तेन “फिल्म् एण्ड् टेलीविजन् इंस्टिट्यूट् ऑफ् इण्डिया” (भारतीयचलच्चित्र–दूरदर्शनसंस्थानम्) इत्यस्मिन् संस्थाने अनेके प्रसिद्धकलाकाराः अभिनयकला शिक्षिताः आसन्।
असरानीमहाभागस्य मृत्यु चतुश्चत्वारिंशदधिकाशीतितमे वर्षे अभवत्। यद्यपि तस्य निधनस्य कारणं अद्यापि प्रकाशं न प्राप्तम्। तस्य अन्त्यसंस्कारः मुम्बईनगरस्य सान्ताक्रूजस्थिते शास्त्रीनगरश्मशानघाटे कुटुम्बजनैः सन्निकटमित्रैः च उपस्थितैः सम्पन्नः।
असरानीमहाभागस्य प्रस्थानात् हिन्दीचलच्चित्रक्षेत्रे न केवलं एकः प्रतिभासम्पन्नः अभिनेता, अपि तु एकः सत्यः कलाकारः सद्भावनासम्पन्नः मनुष्यः च लुप्तः जातः॥
हिन्दुस्थान समाचार