Enter your Email Address to subscribe to our newsletters
गोवर्धनपूजावसरे (22 अक्टूबरदिनाङ्के ) विशेषः
गोवर्धनपूजा उत्सवः (अन्नकूटमहोत्सवः)
गोवर्धनपूजा नामकः उत्सवः भारतस्य प्रमुखः पर्वः अस्ति। अयं पर्वः “अन्नकूटः” इति अपि प्रसिद्धः। अस्य पर्वस्य विशेषा धार्मिकाः मान्यताः च लोककथाः च सन्ति। भारतीयस्य लोकजीवने अयं पर्वः महत्त्वपूर्णं स्थानं धारयति। अस्मिन् उत्सवे प्रकृतेः सह मनुष्यस्य प्रत्यक्षं सम्बन्धं दृश्यते। भगवान् श्रीकृष्णः अस्मिन्नेव दिने इन्द्रदेवस्य मानमर्दनं कृत्वा गिरिराजस्य पूजनं कृतवान्। तस्मादेव अयं दिवसः गोवर्धनपूजा इति अभिधीयते। अस्य विषये कविः कबीरदासः अपि उक्तवान् —
“कबीर गोवर्धन कृष्ण जी उठाया, द्रोणागिरि हनुमंत।
शेष नाग सब सृष्टि उठाई, इनमें को भगवंत॥” अस्मिन् दिने मन्दिरेषु अन्नकूटस्य आयोजनं भवति। अन्नकूटः सामूहिकभोजनस्य प्रतीकः अस्ति, यत्र सम्पूर्णः परिवारः एकत्र उपविष्ट्य भोजनं करोति। अन्नम्, बाजरः, कढी, मूङ्गदालः, शाकम् इत्यादीनि मिश्र्य पाकं कुर्वन्ति। मन्दिरेषु अपि अन्नकूटं निर्माय प्रसादरूपेण वितर्यते। सायंकाले गोवर्धनस्य प्रतीकं गोमयेन निर्माय तस्य पूजनं क्रियते। अत्र चन्द्रदर्शनं अशुभं मन्यते। यदि प्रतिपदा-दिने द्वितीया तिथि संयोगः अस्ति तर्हि अन्नकूटम् अमावास्यायां मन्यते। अस्मिन् दिने दैत्यराजबलिनः अपि पूजनं क्रियते। गोवर्धनगिरिः भगवान् विष्णोः स्वरूपं मन्यते। अस्य पूजनं गृह एव कृत्वा धन-धान्य-सन्तान-गोरसवृद्धिः भवति इति विश्वासः अस्ति। अस्मिन् दिने यन्त्रागरेषु कार्यरताः श्रमिकाः अपि भगवतः विश्वकर्मणः पूजनं कुर्वन्ति। गोवर्धनपूजायां गोवर्धनेन सह “गोधनपूजनम्” अपि विशेषतया क्रियते।
शास्त्रेषु उक्तम्— “गावः सर्वदेवतामयाः”। गौः लक्ष्मीस्वरूपा मन्यते। यथा देवी लक्ष्मीः धनं सम्पदं च ददाति, तथैव गौमाता स्वास्थ्यं, अन्नं, औषधं च प्रददाति। वेदेषु अस्य दिने वरुण, इन्द्र, अग्नि इत्यादिदेवतानां पूजनं विधानम् अस्ति। अस्मिन् दिने गौः, वृषभः, अश्वः, कृषिपशवः च स्नानेन, चन्दनमाल्यैः, धूपदीपैः पूज्यन्ते। दीपावलि-द्वितीयदिने सायंकाले अस्य उत्सवस्य विशेषं आयोजनं भवति। प्रातःकाले गोमयेन पुरुषाकारं गोवर्धनं निर्माय पुष्पैः, लताभिः, दीपैः च सज्जयन्ति। तस्य नाभिदेशे पात्रं स्थाप्य, तत्र दुग्धं, दधि, मधु, गङ्गाजलं, बताशकादीनि पूजनकाले निवेश्य पश्चात् प्रसादरूपेण वितर्यते। ततः परिक्रमा क्रियते, जलं क्षिपन्तः जौ बीजं वपन्तः च भक्ताः गोवर्धनस्य सप्त परिक्रमाः कुर्वन्ति। महाराष्ट्रे अयं दिवसः “बलिप्रतिपदा” इति प्रसिद्धः, यत्र भगवान् वामनस्य बलिदैत्ये विजयः स्मर्यते। गुजरातदेशे अयं दिवसः नूतनवर्षस्य आरम्भः अपि भवति।
अस्य पर्वणः पौराणिककथा अपि प्रसिद्धा अस्ति — श्रीकृष्णः बाल्ये दृष्टवान् यत् ब्रजवासीजनाः इन्द्रपूजां कुर्वन्ति। सः यशोदामातं पृष्टवान् — “माते, किं कारणं यत् इन्द्रस्य पूजनं कुर्वथ?” तदा माता उक्तवती — “इन्द्रः वर्षां करोति, तस्मात् अन्नं भवति।” तदा श्रीकृष्णः अवदत् — “इन्द्रः तु अहंकारी अस्ति, यः दर्शनं अपि न ददाति, अतः तस्य न पूजनं, अपितु गोवर्धनस्य पूजनं करणीयम्, यतः अस्माकं गवः तत्र चरन्ति।”
एवं ब्रजवासीजनाः इन्द्रस्य स्थाने गोवर्धनस्य पूजनं कृतवन्तः। तदा इन्द्रः कोपेन मूसलवृष्टिं कृतवान्। श्रीकृष्णः तदा कनिष्ठाङ्गुल्या गोवर्धनम् उद्धृत्य ब्रजवासिनः गवां च रक्षणं कृतवान्। सप्तदिनानि सततं वर्षायां अपि न किञ्चिदपि हानिः अभवत्। इन्द्रः पश्चात् ब्रह्माणं प्रति गत्वा तस्य दोषं ज्ञात्वा श्रीकृष्णं प्रति क्षमायाचनं कृतवान्। ततः श्रीकृष्णः उक्तवान् — “त्वं प्रति वर्षं गोवर्धनपूजां कुर्वन्तु।” तस्मात् एषः अन्नकूटमहोत्सवः आरब्धः। अद्यापि भारतस्य सर्वत्र अयं पर्वः भक्तिभावेन, गोसेवायाः भावेन, अन्नदानस्य परम्परया च उल्लासपूर्वकं मन्यते। (लेखकः, हिन्दुस्थानसमाचारः सम्बन्धितः अस्ति।)
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता