मुख्यमंत्री अकरोत् 1,272 कोटि रुप्यकाणाम् अमोनिया-यूरिया परियोजनायाः उद्घोषम्
गुवाहाटी, 21 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्त-बिस्व-शर्मा महोदयः मङ्गलवारे उक्तवान् यत् राज्यं स्वस्य औद्योगिकविकासे नूतनं अध्यायं लिखति इति। मुख्यमन्त्रिणा निर्दिष्टम् — यत्र एकस्मिन् पक्षे अर्धचालक-परियोजना शीघ्रमेव आरभ्य
Image shared by Assam CM Dr Himanta Biswa Sarma


गुवाहाटी, 21 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ॰ हिमन्त-बिस्व-शर्मा महोदयः मङ्गलवारे उक्तवान् यत् राज्यं स्वस्य औद्योगिकविकासे नूतनं अध्यायं लिखति इति।

मुख्यमन्त्रिणा निर्दिष्टम् —

यत्र एकस्मिन् पक्षे अर्धचालक-परियोजना शीघ्रमेव आरभ्यते, तत्र सरकारा अधुना द्वितीये चरणे अमोनिया-यूरिया-संयुक्तप्रकल्पस्य विकासे केन्द्रितं मनः स्थापयति।

तेन उक्तम् —

“एषा योजना १२७२ कोटि रूप्यकाणां निवेशेन न केवलं रोजगार-सृजनं प्रोत्साहयिष्यति, अपितु राज्यस्य अर्थव्यवस्थां दृढां करिष्यति।

उल्लेखनीयं यत् राज्य-सरकारा आधारभूत-संरचनायाः सुदृढीकरणार्थं सर्वाणि आवश्यकानि उपायान् अपनयति।

अमोनिया–यूरिया–संयुक्तप्रकल्पः अपि तस्यै शृङ्खलायाः एकः प्रमुखः अंशः इति अभिधीयते।

हिन्दुस्थान समाचार