बॉलीवूड् अभिनेतुः असरानी इत्यस्य चतुरशीतिवर्षीयवयसि निधनं जातम्
बॉलीवूड्–जगतस्य वरिष्ठः अभिनेता च निर्देशकश्च असरानी नामकः पुरुषः सोमवासरस्य सायंकाले दिवंगतः अभवत्। चतुरशीतिवर्षीयः अस्य निधनं मुम्बई–नगरस्थे आरोग्यनिधि चिकित्सालये जातम्। सांताक्रूजप्रदेशे शास्त्रीनगरश्मशानभूमौ परिवारसदस्यैः निकटमित्रैश्च सहितं त
असरानी - फोटो सोर्स इंस्टाग्राम


बॉलीवूड्–जगतस्य वरिष्ठः अभिनेता च निर्देशकश्च असरानी नामकः पुरुषः सोमवासरस्य सायंकाले दिवंगतः अभवत्। चतुरशीतिवर्षीयः अस्य निधनं मुम्बई–नगरस्थे आरोग्यनिधि चिकित्सालये जातम्। सांताक्रूजप्रदेशे शास्त्रीनगरश्मशानभूमौ परिवारसदस्यैः निकटमित्रैश्च सहितं तस्य अन्त्यसंस्कारः सम्पन्नः।

एषा वार्ता समग्रचलच्चित्रजगतं गम्भीरशोकेन आवृतवती। निधनात् केवलं किञ्चित्पूर्वमेव तेन स्वस्य इन्स्टाग्राम्–कथायां दीपावली–२०२५ इत्यस्य शुभाशंसाः प्रकाशिताः आसन्। वृत्तान्तानुसारं, मरणात्पूर्वं सः स्वपत्नीं मंजू असरानीं प्रति उक्तवान् यत् तस्य निधनसमये न कोऽपि कोलाहलः क्रियतामिति। तस्मात् कारणात् परिवारः औपचारिकघोषणां विना मौनेन एव अन्त्यसंस्कारं कृतवान्।

३५० अधिकचलच्चित्रेषु तस्य अभिनयस्य प्रभावः दृश्यः।

असरानी–नामकस्य अभिनयजीवनं षष्टितमे दशके आरब्धम्। तेन ३५० अधिकेषु चलचित्रेषु अभिनयः कृतः। हास्यभूमिकासु गम्भीरभूमिकासु च तस्य प्रभावः विलक्षणः आसीत्। सप्ततितमे दशके सः भारते प्रसिद्धतमेषु चरित्राभिनेतृषु गणितः। तेन मेरे अपने, कोशिश बावर्ची, परिचय, अभिमान, चुपके चुपके, छोटी सी बात, रफू चक्कर इत्यादिषु स्मरणीयाः भूमिकाः अभिनीताः। शोले इत्यस्य चित्रे तेन निबद्धः उन्मत्त–कारागार–अध्यक्षः चरित्रं अद्यापि जनमानसे ताजं विद्यमानम्। परवर्तिषु वर्षेषु अपि सः भूल भुलैया, धमाल, ऑल द बेस्ट, वेलकम, आर… राजकुमार, बंटी और बबली 2 इत्यादिषु चर्चितेषु चित्रेषु दृश्यः।

जयपुरात् मुम्बईपर्यन्तं तस्य यात्रा।

असरानी–नामकस्य जन्मः १ जनवरी १९४१ तमे दिवसे जयपुरनगरे सिंधीहिन्दुपरिवारस्य मध्ये अभवत्। तेन नाट्यकलेन अभिनयस्य आरम्भः कृतः। १९६० तः १९६२ पर्यन्तं ललित कला भवने ठक्कर–नामकात् अभिनयशिक्षा प्राप्ता। ततः सः मुम्बईनगरं गतवान्, यत्र तस्य साक्षात्कारः किशोरसाहू, ऋषिकेशमुखर्जी इत्यादिभिः प्रसिद्धैः चित्रनिर्मातृभिः अभवत्। तेषां परामर्शेन तेन व्यावसायिक–प्रशिक्षणं प्राप्तं, ततोऽनन्तरं चलचित्रजगते प्रवेशः कृतः। हिन्दीचलचित्रेषु सह गुजरातीचित्रेष्वपि तस्य योगदानं स्मरणीयम्। सः केवलं श्रेष्ठः अभिनेता नासीत्, अपितु उत्कृष्टः निर्देशकः अपि जातः।

एवं अस्य महतः कलाकारस्य प्रस्थानं भारतीयचलच्चित्रक्षेत्रे महत् रिक्तस्थानं अवशिष्टं कृतवन्। तस्य अभिनयः, सहजः हास्यभावः, जीवन्तसंवादप्रस्तुतिश्च युगान्तरपर्यन्तं दर्शकानां हृदयेषु जीविष्यति।

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता