मध्‍य प्रदेशे लालनीयभगिनीनां मुखानि प्रफुल्लितानि : भ्रातृद्वितीयायां आगमिष्यन्ति कोषे अवशिष्टानि 250 रुप्यकाणि
भोपालम्, 21 अक्टूबरमासः (हि.स.)। दीपावलिपर्वणि मध्यप्रदेशस्य महिलासु सुखवृत्तिम् आनयति “लाडलीबहना योजना।” मुख्यमन्त्री डॉ. मोहनयादवः स्ववचनानुसार एतस्मात् वर्षात् योजनायाः अन्तर्गतं प्रतिमासं १५०० रूप्यकाणि प्रदातुं प्रारभ्यन्ते। दीपावलिपर्वे प्र
भाईदोज पर लाडली बहनाओं को मिलेगी शेष राशि


भोपालम्, 21 अक्टूबरमासः (हि.स.)।

दीपावलिपर्वणि मध्यप्रदेशस्य महिलासु सुखवृत्तिम् आनयति “लाडलीबहना योजना।”

मुख्यमन्त्री डॉ. मोहनयादवः स्ववचनानुसार एतस्मात् वर्षात् योजनायाः अन्तर्गतं प्रतिमासं १५०० रूप्यकाणि प्रदातुं प्रारभ्यन्ते। दीपावलिपर्वे प्रदेशस्य करोड़ाभ्यः बहूनां खातासु १२५० रूप्यकाणि प्राप्तानि, शेषः २५० रूप्यकः २३ अक्टूबरभ्यः भ्रातृद्विजोत्सवस्य अवसरं प्रेषितः भविष्यति।

मुख्यमन्त्री अवदत् – शासनं निरंतरं प्रयासरतं अस्ति महिलासशक्तिकरणाय। “लाडलीबहना योजना” अपि आर्थिकसहायतायाः माध्यमं भवति। एषा योजना महिला-सम्मान, आत्मनिर्भरता, सशक्तिकरणं च प्राप्तये ऐतिहासिकं कदम् अस्ति।

मुख्यमन्त्री सूचितवान् – अस्य मासस्य निधिः द्वे भागे वितरितः। प्रथमभागः १२५० रूप्यकाणि दीपावलिपूर्वं दत्तानि, द्वितीयभागः २५० रूप्यकाणि २३ अक्टूबरभ्यः बहूनां कोषेषु संचितानि भविष्यन्ति। नवम्बरमासात् प्रतिमासं सम्पूर्णं १५०० रूप्यकाणि बहूनां कोषेषु दत्तानि भविष्यन्ति।

मुख्यमन्त्री डॉ. मोहनयादवः जुलाई २०२४ तमे घोषितवन्तः यत् शीघ्रं योजनायाः राशि १५०० रूप्यकानि प्रतिमासं वृद्धिं करिष्यति।

२६ सितंबरस्मिन् सागरस्य जैसीनगरमध्ये लालनीयभगिनीः प्रति मुख्यमन्त्री महत्त्वपूर्णं घोषणां कृत्वा अवदत् – कांग्रेसी यदि यथाऽपि वदन्ति, “लाडलीबहूनां न वित्तं दत्तव्यम्, ते मद्यं पिबन्ति,” तर्हि ते शर्माणि अनुभवितव्यानि तथा बहूनां प्रति क्षमायाचना कर्तव्या। किन्तु दीपावलिपर्वस्य अनन्तरं भ्रातृद्विजोत्सवे लाडलीबहूनां १५०० रूप्यकाणि प्राप्तुं प्रारम्भं भविष्यति।

मुख्यमन्त्री अवदत् – “अस्मिन योजनया प्रदेशस्य मातृणां बहूनां च जीवने आर्थिकसुरक्षा आत्मसम्मानश्च प्रकाशं प्रसरिष्यति।”

ते अपि अवदत् – शासनस्य लक्ष्यं २०२८ तमे सिङ्हस्थपर्यन्तं अस्य राशेः ३००० रूप्यकपर्यन्तं वृद्धिं कर्तुं अस्ति। एषः क्रमः क्रमशः चरणबद्धः संपाद्यते, येन अधिकतम् महिलाः लाभं प्राप्स्यन्ति।

अद्यतनकाले मध्यप्रदेशे अस्य योजनाया लाभः १ करोड़ २६ लाखं अधिकेभ्यः महिलाभ्यः प्राप्यते। योजनायाः आरम्भतः शासनस्य उद्देश्यं आसीत् – महिलासु आर्थिकसशक्तिकरणं। वृद्धराशिना एषा सहायता ग्रामिणः शहरी च स्त्रियां जीवनं नवीं ऊर्जा आत्मविश्वासं च दत्ते।

महिलाः अवदत् – एषा राशि गृहस्य लघु-बृहत् आवश्यकताः पूर्तये, बालकानां शिक्षायै, गृहनिर्वाह्य राशनसामग्री च अन्याः आवश्यकीयव्ययेषु महती सहायता अस्ति।

“लाडलीबहना योजना” न केवलं महिलासु आर्थिकसक्षमता प्रापयति, अपि तु सामाजिकपरिवर्तनस्य दिशायामपि महत्वपूर्णः प्रयासः सिद्धं भवति। प्रदेशस्य विभिन्नेषु जिलासु अस्य योजनायाः प्रेरणेना महिलाः स्वजीविकाः लघु व्यवसायश्च आरभन्ते।

शासनं तेषां प्रशिक्षणं, बैंकऋणानि च उपलभ्य करोतुं प्रयत्नं कृतम्, येन ते आत्मनिर्भराः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार