Enter your Email Address to subscribe to our newsletters
नवदेहली, 21 अक्टुबरमासः (हि.स.)। भारतसर्वकारेन गुजरातहरियाणराज्ययोः ग्राम्यस्थानिकनिकायान् (RLB) सुदृढीकर्तुं वित्तीयवर्षे 2025–26 तमे दिवसे मंङ्गलवासरे 15 तमं वित्तायोगस्य (XV FC) इति अनुदानं विमोचितवती।
गुजरातराज्ये वित्तीयवर्षे 2024–25 तमे 522.20 कोटिरूप्यकाणां असंबद्धानुदानस्य द्वितीयं देयं राज्यस्य सर्वेषु 38 जनपदपञ्चायतेषु, 247 पात्रखण्डपञ्चायतेषु, 14,547 पात्रग्रामपञ्चायतेषु च विमोचिताः। तस्मिन्नेव वर्षे मुक्तानुदानस्य प्रथमदेयस्य निरुद्धभागस्य 13.5989 कोटिरूप्यकाणि अपि च 6 पात्रजनपदपञ्चायतानाम्, 5 पात्रखण्डपञ्चायतानाम्, 78 पात्रग्रामपञ्चायतिनाम् च विमोचितानि।
हरियाणराज्याय तु भारतसर्वकारेन वित्तीयवर्षे 2025–26 तमे मुक्तानुदानस्य प्रथमदेयं 195.129 कोटिरूप्यकाणि विमोच्य दत्तवती, या राज्यस्य 18 मण्डलपञ्चायतानां, 134 पात्रखण्डपञ्चायतानां, 6,164 ग्रामपञ्चायतानां च कृते अस्ति।
पंचायतराजमन्त्रालयेन जलशक्तिमन्त्रालयेन च (पेयजलस्वच्छताविभागेन) सह राज्येभ्यः पंचायतराजसंस्थानानि ग्राम्यस्थानिकनिकायाश्च कृते 15वित्तायोगानुदानस्य अभ्यर्थनां क्रियते, यां वित्तमन्त्रालयः पश्चात् विमोचयति।
एतानि अनुदानानि निवदनं क्रीयन्ते च, एकस्मिन् वित्तीयवर्षे द्वाभ्यां देयं विमोच्यन्ते च। वेतनं स्थापनेकर्चाश्च विना, पंचायतराजसंस्थानैः ग्राम्यस्थानिकनिकायैश्च संविधानस्य एकादशपरिशिष्टे निर्दिष्टानां नवविंशतिविषयाणाम् अन्तर्गतानां स्थानविशेषप्रयोजनानां पूर्त्यर्थं मुक्तानुदानानि उपयुज्यन्ते।
बद्धानुदानानि तु (क) स्वच्छता तथा च बाह्यशौचात् मुक्तिः इति (ODF) स्थितेः संवर्धनाय मूलसेवायाः कृते, यथा गृहे अवकरजननं उपचारश्च, विशेषतः मानवमलमलप्रबन्धनं च, (ख) पेयजलवितरणं, वर्षाजलसञ्चयनं, जलपुनर्चक्रणं च इत्येतेषां कृते उपयोगनीयानि भवन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता