Enter your Email Address to subscribe to our newsletters
भाेपालम्, 21 अक्टूबरमासः (हि.स.)। अद्य तु मंगलवारः, यः आरक्षकस्मृतिदिवसः इति निर्दिश्यते। प्रतिवर्षं बलीदानी–आरक्षकानां बलिदानं योगदानं च स्मर्तुं एकविंशतितमे अक्तूबरमासस्य दिने अयं दिवसः आयोज्यते। मुख्यामन्त्रिणा डॉ. मोहनयादवेन अस्य अवसरस्य निमित्तं सर्वान् बलीदानी–आरक्षकान् प्रति श्रद्धानतिः प्रकटिता अस्ति।
मुख्यमन्त्रिणा डॉ. यादवेन सोशलमीडिया–मञ्चे ‘एक्स्’ इत्यस्मिन् लेखः प्रकाशितः —
“सेवा, समर्पण तथा सर्वोच्चबलिदानस्य प्रतीके आरक्षकस्मृतिदिवसे सर्वान् शहीद–आरक्षकान् कोटि–कोटिनमस्कारेण नमामि। राष्ट्रसेवायाः पथे आरक्षकाणां वीरता–साहसं च अटूट–निष्ठा च अस्मान् कर्तव्यपथेन पूर्णमनोयोगेन दायित्वबोधेन च अग्रे गन्तुं प्रेरयिष्यति।” इति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता