मुख्यमन्त्रिणा डॉ. यादवेन आरक्षकस्मृतिदिवसस्य अवसरे सर्वान् बलीदानी–आरक्षकान् प्रति श्रद्धानतिः कृताः
भाेपालम्, 21 अक्टूबरमासः (हि.स.)। अद्य तु मंगलवारः, यः आरक्षकस्मृतिदिवसः इति निर्दिश्यते। प्रतिवर्षं बलीदानी–आरक्षकानां बलिदानं योगदानं च स्मर्तुं एकविंशतितमे अक्तूबरमासस्य दिने अयं दिवसः आयोज्यते। मुख्यामन्त्रिणा डॉ. मोहनयादवेन अस्य अवसरस्य निमित्
मुख्यमंत्री डॉ. यादव ने पुलिस स्मृति दिवस पर सभी शहीद पुलिसकर्मियों को किया नमन


भाेपालम्, 21 अक्टूबरमासः (हि.स.)। अद्य तु मंगलवारः, यः आरक्षकस्मृतिदिवसः इति निर्दिश्यते। प्रतिवर्षं बलीदानी–आरक्षकानां बलिदानं योगदानं च स्मर्तुं एकविंशतितमे अक्तूबरमासस्य दिने अयं दिवसः आयोज्यते। मुख्यामन्त्रिणा डॉ. मोहनयादवेन अस्य अवसरस्य निमित्तं सर्वान् बलीदानी–आरक्षकान् प्रति श्रद्धानतिः प्रकटिता अस्ति।

मुख्यमन्त्रिणा डॉ. यादवेन सोशलमीडिया–मञ्चे ‘एक्स्’ इत्यस्मिन् लेखः प्रकाशितः —

“सेवा, समर्पण तथा सर्वोच्चबलिदानस्य प्रतीके आरक्षकस्मृतिदिवसे सर्वान् शहीद–आरक्षकान् कोटि–कोटिनमस्कारेण नमामि। राष्ट्रसेवायाः पथे आरक्षकाणां वीरता–साहसं च अटूट–निष्ठा च अस्मान् कर्तव्यपथेन पूर्णमनोयोगेन दायित्वबोधेन च अग्रे गन्तुं प्रेरयिष्यति।” इति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता