पुलिस स्मृति दिवसः - मुख्यमंत्री ने बलिदानी पुलिसकर्मिभ्योऽददात् भावपूर्णं श्रद्धांजलिम्
लखनऊ, 21 अक्टूबरमासः (हि. स.)। पुलिसस्मृतिदिवससमारोहे मुख्यमन्त्री योगी आदित्यनाथः समाहूतपुलिसकर्मणां प्रति पुष्पचक्रमर्पयित्वा नमनं कृतवान्। मुख्यमन्त्री उत्तरप्रदेशस्य त्रीणां बलिदानी पुलिसकर्मिणां परिवाराणां सह समागत्य तान् सम्मानितवन्तः। रि
पुलिस स्मृति दिवसः - मुख्यमंत्री ने बलिदानी पुलिसकर्मिभ्योऽददात् भावपूर्णं श्रद्धांजलिम्


लखनऊ, 21 अक्टूबरमासः (हि. स.)।

पुलिसस्मृतिदिवससमारोहे मुख्यमन्त्री योगी आदित्यनाथः समाहूतपुलिसकर्मणां प्रति पुष्पचक्रमर्पयित्वा नमनं कृतवान्।

मुख्यमन्त्री उत्तरप्रदेशस्य त्रीणां बलिदानी पुलिसकर्मिणां परिवाराणां सह समागत्य तान् सम्मानितवन्तः।

रिज़र्वपुलिसलाइनमध्ये मङ्गलवासरे आयोज्ये समारोहे मुख्यमन्त्री समाहूतस्मारकं प्रति पुष्पचक्रमर्प्य प्रदेशपुलिसस्य तान् त्रीणि वीरसैनिकेभ्यः श्रद्धांजलिं दत्तवन्तः, येषां प्राणदानं १ सितंबर २०२४ तः ३१ अगस्त २०२५ पर्यन्तं दुर्जनैः संग्रामे जातम्।

तेषु उत्तरप्रदेशपुलिसस्य एस.टी.एफ् निरीक्षकः सुनीलकुमारः, मुख्यारक्षी दुर्गेशकुमारसिंहः (जौनपुर) च आरक्षी सौरभकुमारः (गौतमबुद्धनगर) प्रमुखं बलिदानं दत्तवन्तः।

मुख्यमन्त्री अवदत् – एतेषां साहसबलिदानात् उत्तरप्रदेशपुलिसे अतीतानि अनेकानि चुनौतीानि जेतुं शक्यन्ते, अद्य तु विश्वस्य महत्तमं च शक्तिशालिनं पुलिसबलं इत्युपलभ्यते।

शहीदस्मारकः तान् जांबाजान् स्मरयति, येषां कर्तव्यराष्ट्ररक्षणाय सर्वोच्चबलिदानं जातम्। तेषां त्यागः नूतनपीढ्यै सदैव प्रेरणास्त्रोतं भविष्यति।

नारीशक्तेः प्रतीकस्वरूपेण शोकपुस्तिकावाहिका पुलिसउपाधीक्षकाः आभापाण्डेयाः।

समारम्भे परेडकमान्डरः मुख्यमन्त्रिणा सलामी प्रदत्तवान्।

नारीशक्ति च शोकपुस्तिकावाहिका पुलिसउपाधीक्षकाः (अभिसूचना मुख्यालय) आभापाण्डेयाः मुख्यमन्त्रीं पुस्तिकां सम्प्रेषितवन्तः।

पुलिसमहानिदेशकः राजीवकृष्णः शहीदानां जीवनपरिचयं अदम्यसाहसं च उद्घोषितवन्तः।

शोकपुस्तिका शहीदस्मारके स्थापिता। ततः मुख्यमन्त्री योगी आदित्यनाथः, जनप्रतिनिधयः च पुलिसअधिकारीणः च शहीदानां प्रति श्रद्धासुम्नं अर्पितवन्तः।

परेडकमान्डरस्य ‘शोकशस्त्र’ आदेशेन सम्पूर्णमैदाने द्विमिनटं मौनं धारितम्। ततः ‘सलामीशस्त्र’ कर्मणि सम्पूर्णपरिसरः देशभक्तिभावेन पूर्णः जातः।

---------------

हिन्दुस्थान समाचार