इतिहासपृष्ठेषु 22 अक्टूबरमासः - भारतस्य प्रथमः चंद्रयान-अभियानः ‘चंद्रयान-१’ सफलतया प्रक्षिप्तः
22 अक्टूबरमासः २००८ तमे दिनाङ्के भारतः अन्तरिक्षइतिहासे नूतनम् अध्यायं लिखितवान्, यदा भारतीय-अन्तरिक्ष-अनुसन्धान- संगठन (इसरो) देशस्य प्रथमं चंद्रयान-अभियानं ‘चंद्रयान-१’ सफलतया प्रक्षिप्तवान्। एतत् प्रक्षेपणं श्रीहरिकोटा स्थिते सतीशधवन-अन्तरिक्षक
‘चंद्रयान-1’ सफलतापूर्वक प्रक्षेपित


22 अक्टूबरमासः २००८ तमे दिनाङ्के भारतः अन्तरिक्षइतिहासे नूतनम् अध्यायं लिखितवान्, यदा भारतीय-अन्तरिक्ष-अनुसन्धान-

संगठन (इसरो) देशस्य प्रथमं चंद्रयान-अभियानं ‘चंद्रयान-१’ सफलतया प्रक्षिप्तवान्। एतत् प्रक्षेपणं श्रीहरिकोटा स्थिते सतीशधवन-अन्तरिक्षकेंद्रे कृतम्।

अस्मिन् अभियाने उद्देश्यम् आसीत् — चन्द्रमण्डलस्य पृष्ठस्य अध्ययनं कर्तुं, खनिजसंरचनाम् अवगन्तुं, च तत्र जलस्य उपस्थितिं परीक्षितुं। चंद्रयान-१ स्वस्य अभियानकाले प्रेषिताङ्कैः ऐतिहासिकं शोधं कृतवान् — चन्द्रमण्डले जलाणुकाणां उपस्थितिं संस्थाप्य, यतः भारतस्य वैज्ञानिकशक्ति: विश्वे प्रशंसां प्राप्तवती।

एषः अभियानः भारताय अन्तरिक्ष-अनुसन्धानक्षेत्रे एकं महत्वपूर्णं दृढशिलाखण्डम् अभवत्, इसरो इति वैश्विकस्तरे अग्रगण्य-अन्तरिक्षसंस्थायाः मध्ये स्थापितम् आसीत्।

अन्ये महत्वपूर्णाः घटना

१७९६ — पेशवा माधवराव: द्वितीय: आत्महत्यां कृतवान्।

१८६७ — 'नेशनल यूनिवर्सिटी ऑफ कोलंबिया ' इत्यस्य आधारशिला स्थापिता।

१८७५ — अर्जेन्टिनिया मध्ये प्रथमं टेलीग्राफिक्-संयोगः आरब्धः।

१८७९ — ब्रिटिशशासनस्य विरोधे प्रथमः राजद्रोहमुक्त्दण्डः बसुदेवबलवानीफड़के विरुद्धम्।

१८८३ — न्यूयॉर्के ओपेराहाउस उद्घाटितः।

१९६२ — भारतस्य महत्तमं बहु-उद्देशीयं नदीघाटी परियोजना ‘भाखड़ानांगल’ राष्ट्राय समर्पिता।

१९६४ — फ्रान्सीयदर्शनशास्त्रज्ञः लेखकः जाँपॉलसार्त्रः नोबेलपुरस्कारं त्यक्तवान्।

१९७५ — ‘वीनस-९’ अन्तरिक्षयानं शुक्रग्रहे अवतरितम्।

१९७५ — तुर्कीराजनयिकः वियेनायां शस्त्रविन्यस्तेन हतः।

२००४ — अंकटाड्-लेखानुसारं भारतः विदेशनिवेशे १४-स्थाने। सीकासम्मेलनमध्ये सदस्यदेशैः आतंकवादनिवारणसंकल्पः गृहीतः।

२००६ — अफ़ग़ानिस्तानमध्ये अधिकं मादकद्रव्याः गृहीताः।

२००७ — चीनीराष्ट्रपति: हूजिंताओ द्वितीयवारं चीनसम्यककम्युनिस्ट्पार्टी इति नियन्त्रणार्थं गृहीतः।

२००८ — इसरो भारतस्य प्रथमं चंद्रयान-अभियानं चंद्रयान-१ प्रक्षिप्तवान्। तेन च चन्द्रमण्डले जलस्य उपस्थिति: ज्ञाता।

२००८ — श्रीहरिकोटा सतीशधवन-अन्तरिक्षकेंद्रात् चंद्रयान-१ सफलतया प्रक्षिप्तः।

२०१४ — माइकलजेहाफबिडायु ओटावा कनाडायां संसद्-आक्रमणं कृतवान्; एकः सैनिकः मृतः, त्रयः अन्ये घातिताः।

२०१६ — भारतः ईरानं जयित्वा कबड्डीविश्वकप इति तृतीयवारं विजयीभूतः

जन्मानि

१९५२ — ए.एस. किरणकुमारः — भारतस्य प्रसिद्धः वैज्ञानिकः।

१९४७ — अदमगोंडवी — भारतीयकवि:।

१८७३ — स्वामीरामतीर्थः — हिन्दूधार्मिकनेता,

व्यावहारिकवेदांतस्य शिक्षार्थ प्रसिद्धः।

१९०० — अशफ़ाक़ उल्ला ख़ाँ — प्रसिद्धः स्वतंत्रता सेनानी।

१९३७ — कादरखानः — प्रसिद्धः चलचित्र-अभिनेता।

१९३५ — डी.वाय. पाटिलः — भारतीयराजनीतिज्ञः, समाजसेवी च।

१९३१ — ब्रिगेडियर भवानीसिंहः — जयपुरराजा, महावीरचक्रपुरस्कारितः।

१९०३ — त्रिभुवनदासकृषिभाईपटेलः — सामुदायिकनेता

निधनानि

१६८० — महाराणाराजसिंहः मेवाड़:

१९५४ — ठाकुर: प्यारेलालसिंहः — छत्तीसगढ़े ‘श्रमिक आन्दोलन’ सूत्रधारः, ‘सहकारिता आन्दोलन’ इत्यस्य प्रणेता।

१९५४ — जीवनानन्ददासः — बांग्लाकवि, लेखक:।

१८९३ — दलीपसिंहः — पंजाबमहाराज रणजीतसिंहस्य कनिष्ठतमः पुत्रः।

१९३३ — विट्ठलभाईपटेलः —

सरदारपटेलस्य भ्रातृवर्गीयः, प्रसिद्धः स्वतंत्रता सेनानी।

१९८६ — येजियानयिंगः — चीनदेशे सैन्याध्यक्षः।

---

हिन्दुस्थान समाचार / अंशु गुप्ता