Enter your Email Address to subscribe to our newsletters
22 अक्टूबरमासः २००८ तमे दिनाङ्के भारतः अन्तरिक्षइतिहासे नूतनम् अध्यायं लिखितवान्, यदा भारतीय-अन्तरिक्ष-अनुसन्धान-
संगठन (इसरो) देशस्य प्रथमं चंद्रयान-अभियानं ‘चंद्रयान-१’ सफलतया प्रक्षिप्तवान्। एतत् प्रक्षेपणं श्रीहरिकोटा स्थिते सतीशधवन-अन्तरिक्षकेंद्रे कृतम्।
अस्मिन् अभियाने उद्देश्यम् आसीत् — चन्द्रमण्डलस्य पृष्ठस्य अध्ययनं कर्तुं, खनिजसंरचनाम् अवगन्तुं, च तत्र जलस्य उपस्थितिं परीक्षितुं। चंद्रयान-१ स्वस्य अभियानकाले प्रेषिताङ्कैः ऐतिहासिकं शोधं कृतवान् — चन्द्रमण्डले जलाणुकाणां उपस्थितिं संस्थाप्य, यतः भारतस्य वैज्ञानिकशक्ति: विश्वे प्रशंसां प्राप्तवती।
एषः अभियानः भारताय अन्तरिक्ष-अनुसन्धानक्षेत्रे एकं महत्वपूर्णं दृढशिलाखण्डम् अभवत्, इसरो इति वैश्विकस्तरे अग्रगण्य-अन्तरिक्षसंस्थायाः मध्ये स्थापितम् आसीत्।
अन्ये महत्वपूर्णाः घटना
१७९६ — पेशवा माधवराव: द्वितीय: आत्महत्यां कृतवान्।
१८६७ — 'नेशनल यूनिवर्सिटी ऑफ कोलंबिया ' इत्यस्य आधारशिला स्थापिता।
१८७५ — अर्जेन्टिनिया मध्ये प्रथमं टेलीग्राफिक्-संयोगः आरब्धः।
१८७९ — ब्रिटिशशासनस्य विरोधे प्रथमः राजद्रोहमुक्त्दण्डः बसुदेवबलवानीफड़के विरुद्धम्।
१८८३ — न्यूयॉर्के ओपेराहाउस उद्घाटितः।
१९६२ — भारतस्य महत्तमं बहु-उद्देशीयं नदीघाटी परियोजना ‘भाखड़ानांगल’ राष्ट्राय समर्पिता।
१९६४ — फ्रान्सीयदर्शनशास्त्रज्ञः लेखकः जाँपॉलसार्त्रः नोबेलपुरस्कारं त्यक्तवान्।
१९७५ — ‘वीनस-९’ अन्तरिक्षयानं शुक्रग्रहे अवतरितम्।
१९७५ — तुर्कीराजनयिकः वियेनायां शस्त्रविन्यस्तेन हतः।
२००४ — अंकटाड्-लेखानुसारं भारतः विदेशनिवेशे १४-स्थाने। सीकासम्मेलनमध्ये सदस्यदेशैः आतंकवादनिवारणसंकल्पः गृहीतः।
२००६ — अफ़ग़ानिस्तानमध्ये अधिकं मादकद्रव्याः गृहीताः।
२००७ — चीनीराष्ट्रपति: हूजिंताओ द्वितीयवारं चीनसम्यककम्युनिस्ट्पार्टी इति नियन्त्रणार्थं गृहीतः।
२००८ — इसरो भारतस्य प्रथमं चंद्रयान-अभियानं चंद्रयान-१ प्रक्षिप्तवान्। तेन च चन्द्रमण्डले जलस्य उपस्थिति: ज्ञाता।
२००८ — श्रीहरिकोटा सतीशधवन-अन्तरिक्षकेंद्रात् चंद्रयान-१ सफलतया प्रक्षिप्तः।
२०१४ — माइकलजेहाफबिडायु ओटावा कनाडायां संसद्-आक्रमणं कृतवान्; एकः सैनिकः मृतः, त्रयः अन्ये घातिताः।
२०१६ — भारतः ईरानं जयित्वा कबड्डीविश्वकप इति तृतीयवारं विजयीभूतः
जन्मानि
१९५२ — ए.एस. किरणकुमारः — भारतस्य प्रसिद्धः वैज्ञानिकः।
१९४७ — अदमगोंडवी — भारतीयकवि:।
१८७३ — स्वामीरामतीर्थः — हिन्दूधार्मिकनेता,
व्यावहारिकवेदांतस्य शिक्षार्थ प्रसिद्धः।
१९०० — अशफ़ाक़ उल्ला ख़ाँ — प्रसिद्धः स्वतंत्रता सेनानी।
१९३७ — कादरखानः — प्रसिद्धः चलचित्र-अभिनेता।
१९३५ — डी.वाय. पाटिलः — भारतीयराजनीतिज्ञः, समाजसेवी च।
१९३१ — ब्रिगेडियर भवानीसिंहः — जयपुरराजा, महावीरचक्रपुरस्कारितः।
१९०३ — त्रिभुवनदासकृषिभाईपटेलः — सामुदायिकनेता
निधनानि
१६८० — महाराणाराजसिंहः मेवाड़:
१९५४ — ठाकुर: प्यारेलालसिंहः — छत्तीसगढ़े ‘श्रमिक आन्दोलन’ सूत्रधारः, ‘सहकारिता आन्दोलन’ इत्यस्य प्रणेता।
१९५४ — जीवनानन्ददासः — बांग्लाकवि, लेखक:।
१८९३ — दलीपसिंहः — पंजाबमहाराज रणजीतसिंहस्य कनिष्ठतमः पुत्रः।
१९३३ — विट्ठलभाईपटेलः —
सरदारपटेलस्य भ्रातृवर्गीयः, प्रसिद्धः स्वतंत्रता सेनानी।
१९८६ — येजियानयिंगः — चीनदेशे सैन्याध्यक्षः।
---
हिन्दुस्थान समाचार / अंशु गुप्ता