रायपुरम्‌ — “स्वच्छताकर्मिणः अस्माकं समाजस्य ‘स्वच्छतायाः प्रकाशदीपाः’ सन्ति” इति उपमुख्यमन्त्रिण विजयशर्मण उक्तम्‌
उपमुख्यमन्त्री विजयशर्मा स्वच्छताभगिनीभिः सैनिकैः सह जलपानं स्नेहपूर्णं च सम्मानं अकुरुत। रायपुरम् २१ अक्टूबरमासः (हि.स.) — छत्तीसगढराज्यस्य उपमुख्यमन्त्री तथा कवर्धायाः स्थानिकविधायकः विजयशर्मा नाम दीपावलिपर्वणि सोमवासरस्य सायंकाले स्वच्छताकर्मिण
उपमुख्यमंत्री  विजय शर्मा स्वच्छता कर्मी काे उपहार देकर सम्मानित करते


उपमुख्यमंत्री  विजय शर्मा ने  स्वच्छता दीदियों व कमांडो  काे संबाेधित करते हुए


उपमुख्यमन्त्री विजयशर्मा स्वच्छताभगिनीभिः सैनिकैः सह जलपानं स्नेहपूर्णं च सम्मानं अकुरुत।

रायपुरम् २१ अक्टूबरमासः (हि.स.) — छत्तीसगढराज्यस्य उपमुख्यमन्त्री तथा कवर्धायाः स्थानिकविधायकः विजयशर्मा नाम दीपावलिपर्वणि सोमवासरस्य सायंकाले स्वच्छताकर्मिणां आत्मीयं सम्मानं कृत्वा एकां दृष्टान्तरूपां परम्परां स्थापितवान्।

तेन स्वस्य कवर्धास्थिते निवासे नगरपालिकाक्षेत्रे प्रायः द्विशतं स्वच्छताभगिनीनां स्वच्छतासैनिकाश्च आमन्त्र्य तैः सह जलपानं कृतम्‌, स्नेहपूर्वकं उपहाराणि, मिष्टान्नानि च विस्फोटकानि दत्तवान्‌।

उपमुख्यमन्त्रिणा उक्तम्‌ —

“दीपावलिपर्वणः अर्थः केवलं स्वगृहं दीपैः शोभितुं नास्ति, किन्तु ये कराः प्रतिदिनं अस्माकं नगरं स्वच्छं सुन्दरं च कुर्वन्ति, तेषां सम्मानः अपि आवश्यकः।

स्वच्छताकर्मिणः अस्माकं समाजस्य ‘स्वच्छतायाः प्रकाशदीपाः’ सन्ति।

यथा दीपकः अन्धकारं नाशयति, तथा एते कर्मवीराः स्वच्छतायोद्धाराः अस्माकं जीवनात्‌ मलिनतां अव्यवस्थां च दूरं कुर्वन्ति।”

तेन पुनः उक्तम्‌ —

“प्रधानमन्त्रिणः नरेन्द्रमोदीनः ‘स्वच्छभारताभियानस्य’ सफलतायां एतेषां स्वच्छताभगिनीनां भ्रातॄणां च प्रमुखं योगदानम्‌ अस्ति।

नगरपालिकाः अधिकारिणः जनप्रतिनिधयश्च समये समये स्वच्छताकर्मिभ्यः सह संवादं स्थापयन्तु, तेषां कार्याणि प्रशंसयन्तु च” इति।

कार्यक्रमे स्वच्छताभगिनीनाम्‌ उक्तिः आसीत्‌ —

“उपमुख्यमन्त्रिणा प्राप्तं एतत्‌ सम्मानं अस्माकं प्रेरणास्रोतः अस्ति, अस्माकं मनोबलं बहुगुणं वर्धितम्‌ अस्ति” इति।

ताः नगरस्य स्वच्छतां रक्षितुं पुनः संकल्पं कृत्वा उपमुख्यमन्त्रीं विजयशर्माणं दीपावलिशुभकामनाः दत्तवन्त्यः।

सर्वे स्वच्छताकर्मिणः अपि सामूहिकरूपेण कवर्धायाः विधायकस्य विजयशर्मणः एतत्‌ सम्मानं प्रति कृतज्ञतां व्याहरन्‌।

नगरवासीजनाः सामाजिकसंस्थाश्च अपि उपमुख्यमन्त्रिणः अस्य अभिनवप्रयासस्य मुक्तकण्ठेन प्रशंसां कृतवन्तः।

ते अवदन्‌ —

“यथार्थतः समाजे सर्वाधिकं सम्मानार्हाः ते एव ये प्रचारं विना प्रतिदिनं प्रभाते पूर्वं उत्थाय सम्पूर्णं नगरं स्वच्छं कुर्वन्ति।”

एतेन आत्मीयेन आयोजनविशेषे उपस्थिताः सर्वे जनाः स्वच्छताकर्मिणां अथकपरिश्रमं प्रशंसामासुः।

एषः आयोजनविशेषः दीपावलिदिवसे स्वच्छतायोद्धाराणां सम्मानरूपेण सम्पूर्णप्रदेशे स्वप्रकारेण प्रथमः आसीत्‌।

अस्मिन्‌ अवसरे उपस्थिताः आसन्‌ —

जनपदपरिषदाध्यक्षः ईश्वरीसाहू, नगरपालिकाध्यक्षः चन्द्रप्रकाशचन्द्रवंशी, वीरसिंहपटेलः, शिवाग्रवालः, प्रमुखकार्यपालकाधिकारी रोहितसाहू इत्यादयः, बहुसंख्ये जनप्रतिनिधयः, स्वच्छतादीदयः सैनिकाश्च

हिन्दुस्थान समाचार / अंशु गुप्ता