माँ रतनगढ़ माता मंदिरे आयोज्यमाने मेलापके प्राप्नुवन्ति भक्तगणाः
दतिया, 21 अक्‍ टूबरमासः (हि.स.)। भ्रातृद्विजोत्सवे मध्यप्रदेशे दतियायां स्थिते मातृरतनगढमातामन्दिरे आयोज्ये मेले सर्पदशमोक्षाय जनाः अद्य एव आगन्तुं आरब्धवन्तः। अस्मिन्वर्षे दीपावलिपर्वणि द्वयोः दिनानन्तरं द्विजोत्सवः भविष्यति। अतः शुक्रवासरे जनसं
माँ रतनगढ़ माता मंदिर पर लगने वाले मेले में पहुंचने लगे भक्तगण


दतिया, 21 अक्‍ टूबरमासः (हि.स.)।

भ्रातृद्विजोत्सवे मध्यप्रदेशे दतियायां स्थिते मातृरतनगढमातामन्दिरे आयोज्ये मेले सर्पदशमोक्षाय जनाः अद्य एव आगन्तुं आरब्धवन्तः।

अस्मिन्वर्षे दीपावलिपर्वणि द्वयोः दिनानन्तरं द्विजोत्सवः भविष्यति। अतः शुक्रवासरे जनसंख्या तु अल्पा भविष्यति, किन्तु रात्रौ संख्या वर्धितुं शक्यते।

प्रशासनस्य पक्षे सर्वतयाः तयारीः कृताः। अधिकारीणां सुरक्षा व्यवस्थायाः पूर्णतया आयोजनं कृतम्। सुरक्षा दृष्ट्या किञ्चन नियमेषु प्रतिबन्धाः आरोपिताः।

जिलामहाधिवक्ता च कलेक्टर इत्ययोजनाद्वारे जारी कृते आदेशे उल्लेखितम् – “जिलायां मातृरतनगढमन्दिरे प्रतिवर्षवत् अस्मिन वर्षे अपि दीपावलिपर्वे द्विजोत्सवे विशालं मेले आयोजनं कृतम्।”

---------------

हिन्दुस्थान समाचार