पाकिस्तानस्य बहुषु नगरेषु महतोत्साहेन समाचरिता दीपावली, नेतारोऽददाच्छुभकामनाः
इस्लामाबादम्, 21 अक्टूबरमासः (हि.स.)।पाकिस्तानदेशे कराचीपुर्यां सह अन्येषु नगरेषु अपि दीपावली महता उत्साहेन उल्लासेन च आचरिता। तत्रैव देशस्य नेतारः जगति निवसद्भ्यः सर्वेषां हिन्दूनां प्रति अस्य पावनपर्वस्य शुभाशंसाः दत्तवन्तः। एकस्मिन् माध्यमप्रति
पाकिस्तान के कई शहरों में धूमधाम से मनी दिवाली, नेताओं ने दी शुभकामनाएं


इस्लामाबादम्, 21 अक्टूबरमासः (हि.स.)।पाकिस्तानदेशे कराचीपुर्यां सह अन्येषु नगरेषु अपि दीपावली महता उत्साहेन उल्लासेन च आचरिता। तत्रैव देशस्य नेतारः जगति निवसद्भ्यः सर्वेषां हिन्दूनां प्रति अस्य पावनपर्वस्य शुभाशंसाः दत्तवन्तः।

एकस्मिन् माध्यमप्रतिवेदने निर्दिष्टं यत् पाकिस्तानस्य राष्ट्रपतिः आसिफ् अली जरदारी नामकः सोमवारे स्वसन्देशे उक्तवान् यद्दीपावली अन्धकारस्य प्रति प्रकाशस्य, पापस्य प्रति पुण्यस्य च विजयायाः प्रतीकः अस्ति। एषः पर्वः सर्वान् आशा, सकारात्मकता, ऐक्यभावः च स्मारयति।”

प्रधानमन्त्री शहबाज् शरीफ् अपि सामाजिकमाध्यमे ‘एक्स्’ इति सञ्चारमञ्चे लिखितवान् —

“यथा दीपावलिप्रकाशेन गृहाणि च हृदयानि च ज्योतिर्मयानि भवन्ति, तथैव अयं उत्सवः अन्धकारं निवारयतु, सद्भावनां संवर्धयतु, अस्मान् च शान्तेः, करुणायाः, सामूहिकसमृद्धेः च दिशि नयतु।”

प्रतिवेदनानुसारं दीपावलिपर्वणि सिन्धप्रदेशे दक्षिण–पञ्जाबप्रदेशे च बहुषु देवालयेषु, कराचीपुर्यां च स्वामिनारायणमन्दिरादिषु ऐतिहासिकस्थलेषु विशेषकार्यक्रमाः आयोजिताः। तत्र परिवाराः श्रीगणेश–लक्ष्मीदेव्योः पूजनं कृत्वा समृद्धेः शान्तेः च आशीर्वादं प्राप्नुवन्।

पञ्जाबप्रदेशस्य मुख्यमन्त्री मरियम् नवाज् शरीफ् अपि दीपावल्याः शुभकामनाः दत्त्वा उक्तवती यद्“दीपावली शान्तेः, सद्भावनायाः, सौहार्दस्य च संदेशं वहति।”

सा अल्पसंख्यक–कल्याणाय नवीनाः योजनाः अपि घोषितवती — न्यायप्रवेशनं सुलभं कर्तुं ‘सुरक्षित–पञ्जाब–दृष्टिपत्रम्’ अन्तर्गतं ‘विशेष–अल्पसंख्यक–कार्ड्’ तथा ‘अल्पसंख्यक–आभासी–पुलिस–स्थानम्’ इत्येतौ आरब्धौ।

पाकिस्तान–जनतापक्षस्य (पी.पी.पी.) अध्यक्षः बिलावल् भुट्टो–जरदारी अपि उक्तवान् —

“दीपावली अस्मान् सर्वान् स्मारयति यत् प्रकाशः सदा अन्धकारे विजयते।”

दीपावलिसमये कराचीपुर्यां बाजारेषु महती चञ्चलता दृष्टा, दूकानाः मृण्मयदीपैः अन्यैश्च शोभनसामग्रीभिः अलङ्कृताः आसन्। तत्र हिन्दुसमाजः भक्त्या, उत्सवेन, सत्कार्ये विश्वासेन च दीपोत्सवं आचरत्।

अन्धकारे प्रकाशस्य विजयायाः प्रतीकः अस्मिन् पर्वणि देवालयेषु गृहेषु च मृण्मयदीपानां कान्तिः, धूपस्य सुगन्धः च सर्वत्र व्याप्तौ।

लाहौरनगरे रावी–रोड् इत्यस्मिन् ऐतिहासिके कृष्णमन्दिरे चतुर्दशवर्षपर्यन्तं अनागते अल्पसंख्यकसमाजाः रामस्य अयोध्यायाः प्रत्यागमनस्य नाट्यरूपदृश्यं द्रष्टुं संगताः। दीपप्रकाशेन, मिष्टान्नदान–ग्रहणेन, रंगोली–चित्रैः च रात्रिः सौहार्देन वर्णैः च पूर्णा जाता, या स्थायिनीं सांस्कृतिकभावनां प्रदर्शयति।

एषैव भावना बलूचिस्तानस्य मरुप्रदेशग्रामेषु, थारदेशे च प्रतिध्वनिता, यत्र समुदायाः पारम्परिकसादुतया उत्सवं अचिन्तयन्। गृहद्वारेषु देवालयेषु च मृण्मयदीपानां ज्योतिर्ज्वलनं दृश्यते स्म।

सन्ध्याकाले सामूहिकप्रार्थनाः गीतानि च निनदन्ति स्म।

पाकिस्तानस्य समाचारपत्रे लिखितं यत् दीपावलिपर्वणि धर्मार्थसंस्थाभिः दरिद्रपरिवाराणां मध्ये भोजनानि उपहाराणि च वितरितानि।

एवं पाकिस्तानदेशेऽपि दीपोत्सवः प्रकाश–शान्ति–सद्भावनानां विश्वसन्देशं प्रसारितवान्॥

---------------

हिन्दुस्थान समाचार