दीपावलिः ज्ञानस्य, प्रकाशस्य, संस्कृतेः च प्रतीकः इति शिक्षामन्त्री गजेन्द्र: यादवः अभिवदत्
शिक्षामन्त्री गजेन्द्र: यादवः बालकैः सह “विष्णोः दीयम्” कार्यक्रमे दीपावलिम् आचरितवान्। रायपुरम्, 21 अक्टूबरमासः (हि.स.)। दीपावलिपावनस्मरणे सोमवासरस्य सायंकाले दुर्गस्य शक्तिनगरे स्थिते शासकीय-प्राथमिके पूर्वमाध्यमिके च विद्यालये “विष्णोः दीयम्”
शिक्षा मंत्री गजेन्द्र यादव  बच्चों संग  दीपावली  मनाते हुए


शिक्षामन्त्री गजेन्द्र: यादवः बालकैः सह “विष्णोः दीयम्” कार्यक्रमे दीपावलिम् आचरितवान्।

रायपुरम्, 21 अक्टूबरमासः (हि.स.)। दीपावलिपावनस्मरणे सोमवासरस्य सायंकाले दुर्गस्य शक्तिनगरे स्थिते शासकीय-प्राथमिके पूर्वमाध्यमिके च विद्यालये “विष्णोः दीयम्” नाम्ना भव्यः कार्यक्रमः आयोजितम्। अस्मिन अवसरे प्रदेशस्य शिक्षा, ग्रामोद्योग: तथा विधिविधानमन्त्री गजेन्द्र: यादवः बालकैः सह दीपप्रज्वलनं कृत्वा स्फोटकान् विस्फोटयित्वा दीपावलिकानन्दे सहभागितवान्। मुख्यमंत्रीविष्णुदेवसायस्य मार्गदर्शनं क्रियते अस्य अनुपम-आयोजनस्य, मन्त्रीयादवः बालकैः सह दीपोत्सवं आचरित्वा शिक्षा संस्कृतेश्च सुन्दरं संयोगं प्रदर्शितवान्।

मन्त्रीयादवः कार्यक्रमे भाषणं कृत्वा उक्तवान् यत् — दीपावलिः ज्ञानस्य, प्रकाशस्य, संस्कृतेः च प्रतीकः अस्ति। यथा दीपः तमसोऽपश्यम् दूरयति, तथैव शिक्षा जीवनात् अज्ञानतां दूरयति। ते बालकैः “विद्यालये पठितुं जीवने निर्माणं कर्तुं” इति विषयस्य अन्तर्गतं शिक्षायाः महत्त्वं बोधयित्वा नियमितपठनाय प्रेरितवान्। मन्त्रीयादवः उक्तवान् यत् विद्यालयपरिसरे दीपप्रज्वलनस्य उद्देश्यः एषः संदेशः प्रदातुं यत् प्रतिकक्षायाम्, प्रतिमने प्रतिगृहे च शिक्षायाः उज्जवल प्रकाशः व्याप्यते। अस्मिन अवसरे उपस्थिताः सर्वेऽपि “ज्ञानम् एव सत्यं प्रकाशः” इति संकल्पं पुनः प्रतिज्ञापयन्ति।

सायं ५ वादने आरभ्य “विष्णोः दीयम्” कार्यक्रमे बालकैः सुवानृत्यं दीपावलिगीतानां च रंगीनप्रदर्शनानि कृतानि। अन्ते, यदा शिक्षामन्त्री बालकैः उपहाराणि वितरितवान् आसीत्, तदा विद्यालयपरिसरः उल्लासेन च आनन्देन च गुञ्जितः। दीपद्योतनेन प्रकाशमानः विद्यालयपरिसरः विकसितछत्तीसगढस्य उज्ज्वलभविष्यस्य छायाचित्रं प्रदर्शयति।

कार्यक्रमे महापौरपरिषद: सदस्यः देवनारायणः चंद्राकरः, मण्डलाध्यक्षः मनमोहनः शर्मा, कमलेशः फेकरः, पार्षदः कांशीरामः कोसरे, सुरुचिः उमरे, अञ्जुतिवारी, डीईओ अरविन्दः मिश्रा, शिक्षाविभागस्य अधिकारीकर्मचारी, अभिभावकाः च स्थानीयजनप्रतिनिधयः च उपस्थिताः आसन्।

---

हिन्दुस्थान समाचार / अंशु गुप्ता