Enter your Email Address to subscribe to our newsletters
बुधवासरे अन्न्कूटे गोवर्घनपूजायां, दीपावल्यां च प्रतिगृहं धनस्य देव्याः विशेषेण पूजा-अर्चना
अनूपपुरम्(मध्यप्रदेशः), 21 अक्टूबरमासः (हि.स.)।अस्मिन्नेव वर्षे दीपावलिपर्वणो दिनाङ्के देशे सर्वत्र असमञ्जसः उत्पन्नः।
कथंचित् विंशतितम्यां (२०) अक्टोबर् शुभमिति उक्तम्, कथंचित् एकविंशतितम्यां (२१) अक्टोबर् शास्त्रसम्मतम् इति मन्यते।
ज्योतिषाचार्याः धर्माचार्याश्च स्वस्य-स्वस्य तर्कान् प्रस्तुते।
एतेषु परिस्थितिषु अनूपपुर-जिलायां अन्धकारे विजयोत्सवः दीपावलिः विंशतितम्यां सोमवासरे जिलाध्यक्षालये अनूपपुरे सहित अमरकण्टक, कोतमा, बिजुरी, राजनगर, चचाई, भालूमाड़ा, जैतहरी, पुष्पराजगढ़ च अन्ये ग्रामप्रदेशाः धूमधामेन हर्षोल्लासेन च आयोजिता।
गृहे गृहे धनदेव्याः मातुः लक्ष्म्याः विशेषपूजा-अर्चना कृतम्।
रात्र्याः पर्यन्तम् उत्साह-उत्सवस्य आनन्दः अनुभवितः।
दीपावलिपर्वणि बालकात् युवान् पर्यन्तं दीपप्रज्वलनं पटाखान् च कृतवन्तः।
दीपानां दीप्तिः रङ्गवर्णदीप्तैः लाइटैः सह, आकाशे प्रक्षिप्तं रङ्ग-विरंगतया भूमिं दीपितवती।
अन्नकूट-गोवर्धनपूजा द्वाविंशतितमे (२२) अक्टोबर कर्तुं भविष्यति।
मातुः मनोकामना-संस्था अनूपपुर रामजानकी-मन्दिरे मातुः कालीस्य दीपावली-निशाकाले पूजनं कृतवन्ति।
रामजानकी-मन्दिरे भगवतः अन्नकूट-भोगः बुधवासरे प्रदत्तः भविष्यति।
उल्लेखनीयं यत् उदयातिथेः कारणात् २१ अक्टोबर् दिनाङ्के किञ्चित् कार्यं न भविष्यति।
दीपावलिपर्वणः सुरक्षा-व्यवस्थायाम् नगर-पुलिसः रात्रौ पर्यन्तं गश्तं कृत्वा दृष्टाः।
कोतमा, भालूमाड़ा, राजनगर च नगरान्तर्गत दीपावलिपर्वः पूर्णं उत्साहं उमंगं च सहित मन्यते।
दीपावलिपर्वणि नगरवासिभिः पूजा-सामग्री, पटाखाः, वस्त्र-मिठायाः च खरीदीकृताः।
दीपावलिपर्वणो द्वितीय-दिनाङ्के रेलवे-पूजा-संस्था तथा मातुः मनोकामना-संस्था अनूपपुर रामजानकी-मन्दिरे मातुः कालीस्य प्रतिमा-स्थापनं विधिनियमेन पूजन-अर्चना च कृतवन्तः।
दीपावलिपर्वणस्तृतीय-दिनाङ्के अमावस्या तथा परिवा भविष्यति।
तस्मिन्नेव दिने व्यापारिणः, श्रमिकाः, वाहन-स्वामीः च अन्ये कर्मकाण्ड-कार्यक्रमाः विरमिष्यन्ति, बाजारेषु व्यापारिक-प्रतिष्ठानानि तालेन पिहितानि भविष्यन्ति।
हिन्दुस्थान समाचार