दीपावल्यां द्वादशसहस्रदीपैः बदरीनाथधाम्नि दीपितम्। अस्मिन् पावने उत्सवे षट्पञ्चाशद्भोगप्रसादः समर्पितः आसीत्
देहरादूनम्, 21 अक्टूबरमासः (हि.स.)। भगवतः बदरीनाथस्य च केदारनाथस्य च पावनयोः धामयोः परम्परया उत्साहपूर्णं च दीपावली-महोत्सवः आचरितः। प्रथमवारं बदरीनाथधाम द्वादशसहस्रदीपैः प्रकाशितं जातम्। अस्मिन् शुभसन्ध्यायां मातरं लक्ष्मीं प्रति षट्पञ्चाशद्भोगाः
दीपावल्यां द्वादशसहस्रदीपैः बदरीनाथधाम्नि दीपितम्। अस्मिन् पावने उत्सवे षट्पञ्चाशद्भोगप्रसादः समर्पितः आसीत्


देहरादूनम्, 21 अक्टूबरमासः (हि.स.)। भगवतः बदरीनाथस्य च केदारनाथस्य च पावनयोः धामयोः परम्परया उत्साहपूर्णं च दीपावली-महोत्सवः आचरितः। प्रथमवारं बदरीनाथधाम द्वादशसहस्रदीपैः प्रकाशितं जातम्। अस्मिन् शुभसन्ध्यायां मातरं लक्ष्मीं प्रति षट्पञ्चाशद्भोगाः श्रद्धया समर्पिताः।

श्रीबदरीनाथ-केदारनाथमन्दिरसमितेः (बीकेटीसी) अध्यक्षः हेमन्तद्विवेदी नामकः अवदत् यत् उभयत्र – श्रीबदरीनाथे च श्रीकेदारनाथे च – दीपावल्याः अवसरं प्रति भव्यः दीपोत्सवः सम्पादितः। मन्दिरौ उभौ पुष्पैः सुशोभितौ आस्ताम्।

बीकेटीसीसमित्या, तीर्थपुरोहितैः च धारिभिः च सहकार्येण दीपोत्सवः संयोजितः। बदरीनाथे हाटेल्-संघस्य साहाय्येन दीपोत्सवः त्रयोविंशतितमं अक्टूबरदिनाङ्कं यावत् निरन्तरं भविष्यति। तत्र श्रीडिम्रीधार्मिककेन्द्रीयपञ्चायतेः सदस्यैः भण्डारीकमदीहक्-अधिकारधारिभिः सह द्वादशसहस्रदीपाः प्रज्वालिताः, श्रीलक्ष्म्यामातामन्दिरे च षट्पञ्चाशद्भोगाः अर्पिताः।

एवमेव श्रीकेदारनाथे अपि तीर्थपुरोहितैः सह समन्वयेन दीपोत्सवः आचरितः। अध्यक्षः हेमन्तद्विवेदी अवदत् यत् मन्दिरपरिसरं मार्गांश्च दीपैः सुशोभितानि सन्ति। तस्याः समितेः भक्तदानशीलानां च साहाय्येन दीपावल्याः अवसरं च श्रीकेदारनाथधामस्य कपाटबन्दनसमारोहं च प्रति द्वादशक्विण्टलपुष्पैः मन्दिरस्य शोभा क्रियते। अस्य यात्रावर्षस्य ते कपाटाः त्रयोविंशतितम्यां अक्टूबरमासदिनाङ्के बन्दीकरणं गमिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता