ग्वालियरम् - जनपदे गो-शालासु हर्षोल्लासेन सह श्रद्धया भक्ति भावेन च गोवर्धन-पूजा-महोत्सवः सानन्दम् आचरितम्
ग्वालियरम्, 21 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियरजनपदेऽपि मंगलवारदिने दीपावल्याः द्वितीयदिने व्यापकस्तरेण गोपूजनं गोवर्धनपूजामहोत्सवश्च सानन्दं, श्रद्धया च, भक्ति-भावेन च आचीयते स्म। भारतीयस्य सनातन-संस्कृतेः समृद्धपरम्पराम् अवभासयन्तः स्थ
गोवर्धन पूजा उत्सव


आईएस सब-स्टेशन फूलबाग का औचक निरीक्षण


ग्वालियरम्, 21 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य ग्वालियरजनपदेऽपि मंगलवारदिने दीपावल्याः द्वितीयदिने व्यापकस्तरेण गोपूजनं गोवर्धनपूजामहोत्सवश्च सानन्दं, श्रद्धया च, भक्ति-भावेन च आचीयते स्म। भारतीयस्य सनातन-संस्कृतेः समृद्धपरम्पराम् अवभासयन्तः स्थानीय-जनप्रतिनिधयः, सामाजिक-संगठनानि, नागरिकाश्च अस्मिन् आयोजनस्मिन् श्रद्धाभावेन, उत्साहेन च सहभागं कृतवन्तः।

मुख्यमन्त्रिणः डॉ. मोहन यादवस्य प्रेरणया आयोजिता गो-पूजन-गोवर्धन-पूजा च भगवान् श्रीकृष्णेन प्रतिष्ठापितं प्रकृति-रक्षणं समाज-कल्याणं च इति आदर्शं जन-जनं प्रति प्रेषयामास। गोवर्धन-पूजायाः माध्यमेन गोसेवायै, पर्यावरणरक्षणाय, सांस्कृतिक-चेतनाय च समर्पितमेतत् आयोजनं सर्वत्र धार्मिकं सामाजिकं च उत्साहपरिपूर्णं वातावरणं जनपदे निर्मितवती। विधायकः मोहनसिंह राठौर इति जनपदस्य घाटीगांव-विकासखण्डान्तर्गतं सिरसा-प्रदेशस्थे देवनारायण-गौशालायाम् स्थानीय-जनप्रतिनिधिभिः नागरिकैश्च सह गो-पूजनं गोवर्धन-पूजनं च सम्यक् निर्वर्तितवन्तः। तस्मिन्नेव क्रमणे पवा-बरई-गौशालायां, झिरनेश्वर-गौशालायां, बांके-बिहारी-गौशालायाम् उम्मेदगढे, दौरार-गौशालायाम्, जनकपुर-गौशालायां, लखनौती-गौशालायाम्, बन्धौली-गौशालायां, बाजना-गौशालायां भितरवारप्रदेशे, धूमेश्वर-गौशालायाम् भितरवार एव, श्रीकृष्ण-गौशालायां जुझारपुरे च सहितानि अन्यानि च गौशालानि श्रद्धाभक्तिभावाभ्यां समं महोत्सवं सम्यक् उत्सवपूर्वकं निरवर्तयन्।

जनपदप्रशासनं गौशालाप्रबन्धनसंस्थाभिः, क्षेत्रीयजनप्रतिनिधिभिः, स्थानीयनागरिकैश्च सहकारेण सम्पूर्णे जनपदे गोपूजनगोवर्धनपूजामहोत्सवस्य आयोजनं कारितवन्तः। इतः अनन्तरं, मध्यप्रदेशस्य ऊर्जा-मन्त्री प्रद्युम्नसिंह-तोमर इति दीपावल्याः रात्रौ अस्य एव वर्षस्य प्रारम्भे उद्घाटितं मध्यप्रदेश-विद्युत्-प्रेषण-सम्भागस्य (एम.पी. ट्रांसको) 132 के.व्ही. जी.आई.एस्. उपकेंद्रं फूलबागे आकस्मिकदर्शनेन निरीक्षितवन्तः। तस्मिन् समये मन्त्री तोमर प्रदेशस्य चतुर्थात् जी.आई.एस्. उपकेंद्रात् सञ्चालितानां 33 के.व्ही. फीडरानां ट्रिपिंग-अवस्थां तेषां भारवितरणं च विषये सूचना प्राप्तवन्तः। सहैव ग्वालियरं सहितम् अन्येषां प्रदेशस्थानानां विद्युत्-आपूर्तेः अवस्थां विस्तरेण ज्ञात्वा आदेशं दत्तवन्तः यत् दीपावली-पर्वकाले सम्पूर्णे प्रदेशे निर्बाधा विद्युत्-आपूर्तिः सुनिश्चित्या भवेत्। मन्त्री तोमर प्रदेशव्याप्तया 24×7 विद्युत्-आपूर्तेः स्थैर्यं रक्षन्ति ये विद्युत्-संस्थानानां सर्वे कार्मिकाः, तान् दीपावलीशुभकामनाभिः अभिनन्द्य तेषां सेवाभावं कार्यनिष्ठां च प्रशंसितवन्तः।

हिन्दुस्थान समाचार / अंशु गुप्ता