Enter your Email Address to subscribe to our newsletters
रांची, 21 अक्टूबरमासः (हि. स.)।झारखण्डराज्यस्य राजधानी राँची सहित समस्ते राज्ये दीपावलिपर्वे सह सोमवासरे मातुः कालीपूजा अपि हर्षोल्लासेन अनुष्ठिता।
दीपावली-उत्सवस्य अनन्तरम् निशाकाले मातुः कालीदेव्याः पूजनं सम्पन्नम्।
तांत्रिकपरम्परागतविधिभिः कृतस्य पूजायाम् बाहुल्येण जनाः सम्मिलिताः।
राँची-नगरस्य कोकर, हरमू, कडरू, कांके-रोड्, कचहरी-चौक्, डोरंडा च अन्येषु स्थानेषु पूजा-पण्डालेषु श्रद्धालवः रात्रे पर्यन्तं संचिताः।
राँची-मनिटोला मध्ये मातुः काली-मनोकामना-मन्दिरम्, वर्धमान-कम्पाउण्ड्-कॉस्मॉस-क्लब्, इन्दपुरी-कालीपूजा, चुटिया-नवजागृति-संघ, एस्.एन्.-यादव-चौक्-तूफान-क्लब्, श्री-डोरंडा-बाजार-कालीपूजा-समिति च अन्ये स्थलेषु पूजाः सम्पादिताः।
अन्येषु मन्दिरेषु अपि रात्र्याः पर्यन्तं भक्तजन-भीड् दृष्टा।
जनाः मन्दिरेषु दीपान् प्रज्वालयन् सुख-समृद्धेः कामना अकुर्वन्।
राजधानी राँची मध्ये दीपावलिपर्वे सम्बन्धे सर्वत्र उत्साह-हर्ष-प्रवेशः दृश्यते।
समस्तं नगरं दीप्तिमान् जातम्।
गृहेषु दीपाः प्रज्वलिताः, बाह्ये बालकाः फुलझड़ियाँ-पटाखाः विक्षिप्तवन्तः।
सोमवासरे प्रातःकालपर्यन्तं जनाः पटाखान् फोडित्वा दीपावलिं हर्षोल्लासेन अनुष्ठितवन्तः।
छिन्नमस्तिका-मन्दिरे तन्त्र-मन्त्रसाधनायाः सिद्ध्यर्थं बहवः महान्तः तांत्रिकाः पूजनं कृतवन्तः।
रामगढ-जिलायाः रजरप्पा-स्थितं प्रसिद्धं शक्तिपीठं छिन्नमस्तिका-मन्दिरं दीपावलि-कालीपूजायाः अवसरं प्रति रङ्गवर्णदीप्ति-पुष्प-सहितं बालूनैः अलङ्कृतम्।
सोमवासरे रात्र्याः मन्त्रोच्चारणेन सिद्धपीठस्य परिसरः गुञ्जमानः।
पुजारी सुबोध पण्डा उक्तवान् यत् छिन्नमस्तिका-मन्दिरं दीपावली-रात्रौ भक्तजनानां कृते खुलितम् आसीत्।
साधकाः भक्ताश्च बहुसंख्यया मातुः आराधनाय आगतवन्तः।
तन्त्र-मन्त्रसाधनायाः सिद्ध्यर्थं बहवः महान्तः तांत्रिकाः साधकाः च उपस्थिताः पूजन-अर्चनं च कृतवन्तः।
पुजारी लोकेश पण्डा अपि उक्तवान् यत् कार्तिक-अमावास्यायां ये भक्ताः मातुः समीपे याचनां कुर्वन्ति, ताः सर्वाः मनोकामनाः सिद्धाः भविष्यन्ति।
मन्दिर-प्रक्षेत्रे त्रयः प्रमुखाः स्थलाः सन्ति —
१. तांत्रिक-घाटः,
२. दामोदर-भैरवी-नदी-संगमः,
३. भण्डारीदह्।
एतेषु साधकाः तांत्रिकाश्च गुप्तरूपेण साधनां कुर्वन्ति।
कालीपूजायाः अवसरे तांत्रिकाः, साधकाः, श्रद्धालवः च रजरप्पा-मन्दिरे सम्मिलिताः।
दीपावली-रात्रौ छिन्नमस्तिका-मन्दिरं भक्तजनानां कृते खुलितम् आसीत्, रात्र्याः सम्पूर्णकाले मातुः पूजाः सम्पन्नाः।
सुरक्षा-व्यवस्थायाः कारणेन आगतजनानां किंचित् भीतिः नासीत्।
रात्रौ बहवः भक्ताः विविधस्थलात् आगत्य मातुः आराधनां अकुर्वन्।
त्रयोदश (१३) हवनकुण्डेषु यज्ञः, मंत्रोच्चारणं, हवनं, जपं, पाठ इत्यादीनां सहिता मातुः आराधना कृता।
---------------
हिन्दुस्थान समाचार