दीपावल्या सहैव हर्षोल्लासेन समाचरिता काली पूजा
रांची, 21 अक्टूबरमासः (हि. स.)।झारखण्डराज्यस्य राजधानी राँची सहित समस्ते राज्ये दीपावलिपर्वे सह सोमवासरे मातुः कालीपूजा अपि हर्षोल्लासेन अनुष्ठिता। दीपावली-उत्सवस्य अनन्तरम् निशाकाले मातुः कालीदेव्याः पूजनं सम्पन्नम्। तांत्रिकपरम्परागतविधिभिः कृत
मां छिन्नमस्तिका, मंदिरों में पूजा करते श्रद्धालु और मां काली की पूजा कराते  तस्वीर


रांची, 21 अक्टूबरमासः (हि. स.)।झारखण्डराज्यस्य राजधानी राँची सहित समस्ते राज्ये दीपावलिपर्वे सह सोमवासरे मातुः कालीपूजा अपि हर्षोल्लासेन अनुष्ठिता।

दीपावली-उत्सवस्य अनन्तरम् निशाकाले मातुः कालीदेव्याः पूजनं सम्पन्नम्।

तांत्रिकपरम्परागतविधिभिः कृतस्य पूजायाम् बाहुल्येण जनाः सम्मिलिताः।

राँची-नगरस्य कोकर, हरमू, कडरू, कांके-रोड्, कचहरी-चौक्, डोरंडा च अन्येषु स्थानेषु पूजा-पण्डालेषु श्रद्धालवः रात्रे पर्यन्तं संचिताः।

राँची-मनिटोला मध्ये मातुः काली-मनोकामना-मन्दिरम्, वर्धमान-कम्पाउण्ड्-कॉस्मॉस-क्लब्, इन्दपुरी-कालीपूजा, चुटिया-नवजागृति-संघ, एस्.एन्.-यादव-चौक्-तूफान-क्लब्, श्री-डोरंडा-बाजार-कालीपूजा-समिति च अन्ये स्थलेषु पूजाः सम्पादिताः।

अन्येषु मन्दिरेषु अपि रात्र्याः पर्यन्तं भक्तजन-भीड् दृष्टा।

जनाः मन्दिरेषु दीपान् प्रज्वालयन् सुख-समृद्धेः कामना अकुर्वन्।

राजधानी राँची मध्ये दीपावलिपर्वे सम्बन्धे सर्वत्र उत्साह-हर्ष-प्रवेशः दृश्यते।

समस्तं नगरं दीप्तिमान् जातम्।

गृहेषु दीपाः प्रज्वलिताः, बाह्ये बालकाः फुलझड़ियाँ-पटाखाः विक्षिप्तवन्तः।

सोमवासरे प्रातःकालपर्यन्तं जनाः पटाखान् फोडित्वा दीपावलिं हर्षोल्लासेन अनुष्ठितवन्तः।

छिन्नमस्तिका-मन्दिरे तन्त्र-मन्त्रसाधनायाः सिद्ध्यर्थं बहवः महान्तः तांत्रिकाः पूजनं कृतवन्तः।

रामगढ-जिलायाः रजरप्पा-स्थितं प्रसिद्धं शक्तिपीठं छिन्नमस्तिका-मन्दिरं दीपावलि-कालीपूजायाः अवसरं प्रति रङ्गवर्णदीप्ति-पुष्प-सहितं बालूनैः अलङ्कृतम्।

सोमवासरे रात्र्याः मन्त्रोच्चारणेन सिद्धपीठस्य परिसरः गुञ्जमानः।

पुजारी सुबोध पण्डा उक्तवान् यत् छिन्नमस्तिका-मन्दिरं दीपावली-रात्रौ भक्तजनानां कृते खुलितम् आसीत्।

साधकाः भक्ताश्च बहुसंख्यया मातुः आराधनाय आगतवन्तः।

तन्त्र-मन्त्रसाधनायाः सिद्ध्यर्थं बहवः महान्तः तांत्रिकाः साधकाः च उपस्थिताः पूजन-अर्चनं च कृतवन्तः।

पुजारी लोकेश पण्डा अपि उक्तवान् यत् कार्तिक-अमावास्यायां ये भक्ताः मातुः समीपे याचनां कुर्वन्ति, ताः सर्वाः मनोकामनाः सिद्धाः भविष्यन्ति।

मन्दिर-प्रक्षेत्रे त्रयः प्रमुखाः स्थलाः सन्ति —

१. तांत्रिक-घाटः,

२. दामोदर-भैरवी-नदी-संगमः,

३. भण्डारीदह्।

एतेषु साधकाः तांत्रिकाश्च गुप्तरूपेण साधनां कुर्वन्ति।

कालीपूजायाः अवसरे तांत्रिकाः, साधकाः, श्रद्धालवः च रजरप्पा-मन्दिरे सम्मिलिताः।

दीपावली-रात्रौ छिन्नमस्तिका-मन्दिरं भक्तजनानां कृते खुलितम् आसीत्, रात्र्याः सम्पूर्णकाले मातुः पूजाः सम्पन्नाः।

सुरक्षा-व्यवस्थायाः कारणेन आगतजनानां किंचित् भीतिः नासीत्।

रात्रौ बहवः भक्ताः विविधस्थलात् आगत्य मातुः आराधनां अकुर्वन्।

त्रयोदश (१३) हवनकुण्डेषु यज्ञः, मंत्रोच्चारणं, हवनं, जपं, पाठ इत्यादीनां सहिता मातुः आराधना कृता।

---------------

हिन्दुस्थान समाचार