लालूयादवस्य गृहजनपदं गोपालगञ्जे अपि न तत्र तस्य जनाधारः अवशिष्टः — सम्राट् चौधरी
पाटलिपुत्रम्, २१ अक्टूबरमासः (हि.स.)। बिहारराज्ये विधानसभाप्रचारेण सततवर्धमानसक्रियतेः मध्ये, प्रदेशस्य उपमुख्यमन्त्री सम्राट् चौधरी मङ्गलवासरे गोपालगञ्ज विधानसभाक्षेत्रे भारतीयजनतापक्षस्य प्रत्याशी सुबाष् सिंहस्य समर्थनार्थम् आयोजिता जनसभा सम्बोध
मोहनियां(कैमूर) विधान सभा क्षेत्र के नामांकन सभा में समाट चाैधरी


पाटलिपुत्रम्, २१ अक्टूबरमासः (हि.स.)।

बिहारराज्ये विधानसभाप्रचारेण सततवर्धमानसक्रियतेः मध्ये, प्रदेशस्य उपमुख्यमन्त्री सम्राट् चौधरी मङ्गलवासरे गोपालगञ्ज विधानसभाक्षेत्रे भारतीयजनतापक्षस्य प्रत्याशी सुबाष् सिंहस्य समर्थनार्थम् आयोजिता जनसभा सम्बोधितवान्। तेन जनैः भारतीयजनतापक्षस्य प्रत्याशीणां पक्षे मतं दातुं निवेदनं कृतम्। अस्मिन् अवसरणे सः लालू यादवस्य प्रति लक्ष्यम् अपि साधितवान्।

सम्राट् चौधरी स्वसंबोधनस्य मध्ये उक्तवान् — “बिहारजनः जङ्गलराजं न विस्मृतवन्तः। एवं कारणेन २०२० वर्षे निर्वाचनसमये लालू यादवस्य गृहनगरं गोपालगञ्ज इत्यस्मिन् तस्य पक्षस्य कश्चन जनाधारः न अवशिष्टः। राष्ट्रीयजनतादलः (राजद्) अत्रषष्ठीसामान्यस्य छः पदेषु केवलम् एकं पदं विजयं लब्धवान्। किन्तु राष्ट्रीयजनतान्त्रिकगठबंधनः (राजग्) चत्वारि पदेषु जयम् अर्जितवान्।”

उपमुख्यमन्त्री चौधरी उक्तवान् — “बिहारः एतस्मात् लालू–बालू–लालटेन युगात् बहिर्गतः। अतः अस्मिनवर्षे राजग् अत्र सर्वेषु षट्स्थानेषु छः पदेषु सम्पूर्णविजयः करिष्यति तथा प्रचण्डबहुमतेन पुनः बिहारराज्ये अस्माकं शासनं स्यात्। अपराधं, भ्र्ष्टाचारं, पारिवारिकवादं च वृद्धिं दातृणां प्रति जनः प्रचण्डं प्रतिकृत्यं दास्यति। गोपालगञ्जजनः सदा राजग् तथा विशेषतः भारतीयजनतापक्षे विश्वासं कुर्वन्ति। पूर्वेषु अनेकसंसारेषु अत्र भाजपा प्रत्याशीणः विजयलभन्ते।”

उपमुख्यमन्त्री उक्तवान् — “मुख्यमन्त्री नीतीशकुमारः समिपेव गोपालगञ्जजनपदे १४० कोटि रूप्यकाणां अधिकं व्ययकृत्वा ७२ योजनानां शिलान्यासं लोकार्पणञ्च कृतवान्। तस्मादत्र क्षेत्रे विकासकार्ये शीघ्रगत्याः सञ्चाल्यन्ते। जलसंचय-बाधानियन्त्रणसम्बन्धे अपि सर्वकारसततं कार्यं करोति। जनैः बिहारस्य समृद्ध्यै, विकासाय च राजग् इत्यनेन चयनं कर्तुं निवेदनं कृतम्। बिहारस्य विकासगतिकां स्थाय्यां कर्तुं राजगं २०० अधिकेषु पदेषु विजयी कर्तुं जनैः प्रार्थितम्।”---------------

हिन्दुस्थान समाचार / अंशु गुप्ता