Enter your Email Address to subscribe to our newsletters
भोपालम्, 21 अक्टूबरमासः (हि.स.)। एषः अस्माकं तेषां वीरसहचराणां स्मृतये समर्पितः यैः ‘निष्ठया सेवा’ इति स्वसंकल्पः स्वरक्तेन लिखितः, ये च देशस्य प्रदेशस्य च शान्तिसुरक्षायै स्वजीवनं न्यवेदयन्। अद्यतनः दिवसः तेषां स्मारयति। तेषाम् अभावं वयं नित्यम् अनुभवामः, किन्तु तेषां साहसम्, निष्ठा च, बलिदानं च अस्माकं कृते दीपमिव मार्गदर्शकम् अस्ति, यः अस्माकं आरक्षकबलं सदा प्रकाशयिष्यति—इत्युक्तवन्तः मध्यप्रदेशराज्यस्य आरक्षकमहानिदेशकः कैलाशमकवाणानामधेयः, भोपालनगरस्य लालपरेडप्राङ्गणे शहीदस्मारके २०२५ तमे वर्षे आयोजिते आरक्षकस्मृतिदिवसपरेडे अवसरं प्रति।
सः अवदत् यत् अस्य वर्षस्य मध्यप्रदेशआरक्षकबलस्य एकादश सैनिकाः देशार्थं शहीदत्वं प्राप्तवन्तः। तेषां मध्ये निरीक्षकः स्वर्गीयः संजयपाठकः, निरीक्षकः स्वर्गीयः रमेशकुमारधुर्वे, सहायक–उपनिरीक्षकः स्वर्गीयः रामचरणगौतमः, सहायक–उपनिरीक्षकः स्वर्गीयः महेशकुमारकोरिः, प्रधान–आरक्षकः स्वर्गीयः सन्तोषकुशवाहः, प्रधान–आरक्षकः स्वर्गीयः प्रिन्स्गर्गः, प्रधान–आरक्षकः स्वर्गीयः अभिषेकशिण्डे, प्रधान–आरक्षकः स्वर्गीयः गोविन्दपटेलः, आरक्षकः स्वर्गीयः अनुजसिंहः, आरक्षकः स्वर्गीयः सुन्दर–सिंह–बघेलः, आरक्षकः स्वर्गीयः अनिलयादवः च अन्तर्भवति
।
डीजीपी मकवाणा अवदन् — २१ अक्टूबर १९५९ तः आरभ्य ३१ अगस्त २०२५ पर्यन्तं मध्यप्रदेशराज्ये सहस्रैकं नव आरक्षकाः कर्तव्यवेदीं प्रति शहीदाः अभवन्। सर्वेषां शहीदानां कुटुम्बानां रक्षणं कल्याणं च अस्माकं दायित्वम्। अस्माकं वीरसहचराः स्वकर्तव्यं सर्वोच्चबलिदानेन समापादयन्। ते पुनः अस्मान् स्मारयन्ति यत् कर्तव्यं सर्वोपरि भवति। ते आरक्षकसहचराणां साहसं, धैर्यं, समर्पणं च प्रशंसितवन्तः। ते अवदन् — आरक्षकस्मृतिदिवसे वयं सर्वे स्वशहीदसहचरान् प्रति श्रद्धासुमनः अर्पयामः, तेषां परिजनेषु विश्वासं च वर्धयामः यत् ते अस्माकं आरक्षकपरिवारस्य अङ्गानि सन्ति, सदा च भविष्यन्ति। विभागः तेषां परिवारहितेषु कल्याणेषु च पूर्णतया संवेदनशीलः भविष्यति।
कार्यक्रमे वरिष्ठाधिकारीणः, सेवानिवृत्त–आरक्षकाधिकारीणः च देशभक्तिधुन्या प्रेरिताः पुष्पचक्रं अर्पयित्वा श्रद्धां अघोषयन्। आरम्भे पाल–बेयरर–पार्टी इति दलः सम्मान–सूचीं स्मारककोषे संस्थाप्य शहीदस्मारकं प्रति अभिवादं दत्तवान्। परेडस्य नेतृत्वं भारतीय–आरक्षक–सेवायाः अधिकारी एस्.डी.ओ.पी. सर्वप्रिय–सिंहा अकुर्वन्; परेड–टू–आई–सी. राज्य–आरक्षकसेवायाः प्रशिक्षु–उपारक्षकाधिक्षकः हेमन्तपाण्डेय नामधेयः आसीत्। परेडे विशेषसशस्त्रबलस्य स्त्रीपुरुषप्लाटूनः, जनपदबलस्य आरक्षकदलाः, आरक्षिप्लाटूनः, पालबेयररपार्टी, कलरपार्टी, रीथपार्टी, आरक्षकवाद्यप्लाटूनः, अश्वरूहीदलः, श्वानदलः च सम्मिलिताः आसन्। मुख्यमंत्री डॉ. मोहनयादवस्य आगमनसमये परेडेन सलामी–धुन्या सह शस्त्र–प्रदर्शनं कृतम्। पाल–बेयरर–पार्टी सम्मान–सूचीं प्रस्तुतवती। आरक्षक–महानिदेशकः मकवाणा वीरगति–प्राप्त–आरक्षकानां प्रति श्रद्धाञ्जलिः अर्पयन् उद्बोधनं दत्तवान्। ततः मुख्यमंत्री स्मारके पुष्पचक्रं समर्प्य शहीदान् नमस्कृतवान्।
मुख्यमन्त्रिणा वीरगतिप्राप्त–आरक्षक–परिजनैः साक्षात्कारः कृतः, संवेदनाः च सार्वजनिककृताः। ते परेड–कमाण्डरं पाल–बेयरर–पार्टीं च अभिवाद्य परिचयं प्राप्तवन्तः। कार्यक्रमे भोपाल–महापौरः मालतीराय नामधेया, अपरमुख्यसचिवः डॉ. राजेशराजौरः, आरक्षकवरिष्ठाधिकारीणः, शहीदपरिजनाः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता