आरक्षकस्मृतिदिवसे मन्त्री लक्ष्मीराजवाड़या बलिदानिनां सैनिकेभ्यः श्रद्धांजलिः अर्पिता
रायपुरम्, 21 अक्टूबरमासः (हि.स.)। आरक्षकस्मृतिदिवसस्य अवसरपर्यये महिला–बालविकास तथा समाजकल्याणमन्त्री लक्ष्मीराजवाड़या सूरजपुरजिलस्य ग्राम–सिलफिलीस्थित दशमबटालियन–परिसरे बलिदानिकेभ्यः सैनिकेभ्यः श्रद्धांजलिः अर्पिता। सा अमरजवान–स्मारके पुष्पाञ्जलि
मंत्री लक्ष्मी राजवाड़े ने शहीद जवानों को श्रद्धांजलि अर्पित करते हुए


रायपुरम्, 21 अक्टूबरमासः (हि.स.)। आरक्षकस्मृतिदिवसस्य अवसरपर्यये महिला–बालविकास तथा समाजकल्याणमन्त्री लक्ष्मीराजवाड़या सूरजपुरजिलस्य ग्राम–सिलफिलीस्थित दशमबटालियन–परिसरे बलिदानिकेभ्यः सैनिकेभ्यः श्रद्धांजलिः अर्पिता। सा अमरजवान–स्मारके पुष्पाञ्जलिमर्प्य वीर–शहीदान् प्रणम्य अवदत् यत् मातृभूमेः रक्षणार्थं स्वप्राणानां आहुति दातृणां आरक्षक–जवानानां वीरता समर्पणं च अस्माकं सर्वेषां प्रेरणास्रोतः अस्ति। मन्त्रिणी राजवाड़या उक्तं यत् आरक्षकबलं सर्वासु परिस्थितिषु जनसुरक्षा–शान्त्यनुशासनयोः पालनाय अग्रणी भूमिका निर्वहत्। ये स्वकर्तव्यानां पालनसमये परमबलिदानं दत्तवन्तः, ते सदा अस्माकं हृदयेषु जीविष्यन्ति। सा उक्तवती यत् राज्यसरकारः शहीद–परिवाराणां सम्मान–सहायार्थं निरन्तरं कार्यं कुर्वन्ति। अस्मिन् अवसरे सांसदः चिन्तामणि–महराजः, आरक्षकविभागस्य वरिष्ठाधिकारीणः, जिलाप्रशासनस्य प्रतिनिधयः, शहीद–परिवारजनाश्च नागरिकसमूहः च उपस्थिताः आसन्। कार्यक्रमे द्विनिमेषमौनं कृत्वा शहीद–सैनिकेभ्यः श्रद्धाञ्जलिः अर्पिता।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता