Enter your Email Address to subscribe to our newsletters
जनता सुरक्षायाः कर्तव्ये स्वंसर्वस्वं समर्पयितृ वीरहुतात्मनां सम्मानने श्रद्धांजलिपदप्रयाणम् आयोजितम्
अनूपपुरम्, 21 अक्टूबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य अनुपपुरजिलायां राष्ट्रियपुलिसस्मृतिदिवसस्य अवसरे आचरितः। अस्मिन् दिवसे राष्ट्रार्थं समाहूतानां वीरपुलिसजवानानां प्रति श्रद्धाञ्जलयः अर्पिताः। पुलिससुरक्षाबलाधिकारिणः शहीदस्मारके पुष्पाणि समर्प्य तान् श्रद्धया स्मरन्तः अभवन्।
अस्मिन् अवसरे जिलाधिकारी हर्षलपञ्चोली, पुलिसअधीक्षकः अनुपपुरमोतीउर्रहमान् च उपस्थितौ आसाताम्। तौ उभौ “देशस्य सुरक्षायां सदैव तत्पराः स्याम” इति संकल्पं कृत्वा शहीदपुलिसजवानानां स्मरणार्थं द्विमिनिटं मौनं धृत्वा श्रद्धाञ्जलिं अर्पितवन्तौ।
अनुपपुरजिलामुख्यालये मङ्गलवासरे पुलिसस्मृतिदिवसस्य अवसरि पुलिसलाइनमध्ये गरिमामयः परेडकार्यक्रमः आयोजितः। तत्र पुलिसअधीक्षकः मोतीउर्रहमान् परेडस्य सलामी स्वीकृतवान्। तस्मिन्नवसरे सः सम्पूर्णभारते १ सितम्बर २०२४ तः आरभ्य ३१ अगस्त २०२५ पर्यन्तं कर्तव्यपालने सर्वोच्चं बलिदानं दत्तवन्तः १९१ पुलिसाधिकारिणः/कर्मचारिणः नामानि पठित्वा तेषां पुण्यस्मृतौ श्रद्धासुमनांसि अर्पितवान्।
अनुपपुरजिलस्य वीरसपुतानां परिवारजनान् अपि शालं श्रीफलञ्च प्रदाय सम्मानितवन्तः। तदा पुलिसअधीक्षकः उक्तवान् — “शहीदपुलिसजवानानां त्यागः बलिदानं च अस्मान् सर्वदा प्रेरयिष्यति। अस्माभिः कर्तव्यपालनं निष्ठया कर्तव्यं, जनसुरक्षायां सेवाभावश्च सदैव धारयितव्यः।”
इतिहासपृष्ठभूमिः — पुलिसस्मृतिदिवसस्य आरम्भः २१ अक्टोबर् १९५९ तमे वर्षे अभवत्। तस्मिन् दिने भारततिब्बतसीमापुलिसस्य (ITBP) दशजनाः जवानाः लद्दाक्षेत्रस्य हॉट् स्प्रिङ्स् इत्यस्मिन् स्थले चीनीयसैनिकैः सह युद्धे वीरगतिṃ प्राप्तवन्तः। तेषां अदम्यसाहसबलिदानयोः स्मरणाय प्रतिवर्षं २१ अक्टोबर् दिने पुलिसस्मृतिदिवसः आचर्यते।
अस्मिन् अवसरि अतिरिक्तपुलिसअधीक्षकः अनुपपुरजगन्नाथमरकामः, इस्रारमंसूरी, उपविभागीयपुलिसअधिकारी (SDOP) सुमितकेरकेट्टा, जिलाप्रशासनस्य अधिकारीणः, पुलिसाधिकारिणः-कर्मचारिणः, पुलिसपरिवारस्य सदस्याः च उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार