Enter your Email Address to subscribe to our newsletters
-वाराणस्यां पुलिस स्मृति दिवसे समाहूतपुलिस कर्मिभ्यो नमनं कृतम्
वाराणसी, 21 अक्टूबरमासः (हि.स.)।
उत्तरप्रदेशे वाराणसी नगरे पुलिसस्मृतिदिवसस्य अवसरे मङ्गलवासरे, कर्तव्यपथे स्वजीवनस्य आहुति दत्तुं अमरवीरशहीदानां शहादत् स्मर्यते, तान् श्रद्धापूर्वकं नमनं कृत्वा पुष्पचक्रमर्पितम्।
रिज़र्वपुलिसलाइन, कमिश्नरेट वाराणसीमध्ये आयोज्ये श्रद्धांजलिसमारोहि पुलिसकमान्डरः मोहितअग्रवालः अमरवीरशहीदानां प्रति नमनं कृत्वा पुष्पचक्रमर्पणेन श्रद्धांजलिं दत्तवान्।
एतस्मिन अवसरे पुलिसकमान्डरः अवदत् – “पुलिसबलस्य गौरवशाली परम्परा त्यागेन, अनुशासनं च कर्तव्यनिष्ठया पूर्णा आसीत्। जनसेवायाः उच्च आदर्शान् आत्मसात्कृत्वा, स्वकर्मपथे प्राणान् दत्तुं शूरपुलिसकर्मिणः सदैव अमराः भविष्यन्ति। तेषां अदम्यसाहसः देशभक्तिः च सर्वदा अस्मान् प्रेरयिष्यति।”
समारोहे अन्यवक्ता एवमवदन्ति – पुलिसकार्यं अतीव चुनौतीपूर्णं च जोखिमयुक्तं च। नागरिकसुरक्षा शान्ति-व्यवस्था च स्थापयन् अनेकाः अधिकारी कर्मचारी च प्रतिवर्षं प्राणान् दत्तवन्तः। तेषां बलिदानं राष्ट्रस्य प्रति सर्वोच्चसमर्पणस्य प्रतीकः।
श्रद्धांजलिसमारोहे शहीदस्मारके प्रदेशस्य कैबिनेटमन्त्री अनिलराजभरः, आयुषमन्त्री दयाशंकरमिश्रः ‘दयालु’, राज्यमन्त्री रविन्द्रजयस्वालः, महापौर अशोककुमारतिवारी, जिलाश्च सत्रन्यायाधीशः वाराणसी संजीवशुक्लः, अपरपुलिसमहानिदेशकः वाराणसीजोन् पीयूषमोडियाः, अपरपुलिसआयुक्तः कानूनव्यवस्था मुख्यालयश्च शिवहरीमीणा सहित वरिष्ठपुलिसाधिकारी न्यायिकाधिकारी च पुलिसकर्मिणः पुष्पचक्रमर्पणेन शहीदानां प्रति श्रद्धासुमनानि अर्पितवन्तः।
उल्लेखनीयम् – २१ अक्टूबर १९५९ तमे लद्दाखस्य हॉटस्प्रिंगक्षेत्रे भारत-तिब्बतसीमायाः गश्तकाले केंद्रीयरिज़र्वपुलिसबलस्य टुकडीं चीनीसैनिकैः घातेन आक्रमितम्। अस्मिन अप्रत्याशिते आक्रमणे दश वीरजवानाः वीरगति प्राप्यन्त, सप्त अन्ये जख्मी अभवन्। मातृभूमेः रक्षणे दत्तेभ्यः वीरजवानानां सर्वोच्चबलिदाने स्मृत्यै प्रति वर्षं २१ अक्टूबर “पुलिसस्मृतिदिवसः” सम्पूर्णे राष्ट्रे मन्यते।
अयं दिवसः समर्पितः सर्वेभ्यः पुलिसकर्मिभ्यः ये जनसुरक्षा राष्ट्रसेवा कर्तव्यनिष्ठाभावेन स्वजीवनं सपर्पितवन्तः।
समारोहे उपस्थिताः अधिकारी कर्मचारी च द्विमिनटं मौनं धारयित्वा समाहूतपुलिसकर्मिणां स्मृति नमनं कृतवन्तः, तेषां परिवारस्य प्रति गहनसंवेदना व्यक्तवन्तः।
कार्यक्रमे अयं संकल्पः पुनः प्रतिज्ञापितः – पुलिसबलः सर्वदा नागरिकसुरक्षा, शान्तिव्यवस्था राष्ट्रस्य एकता-अखंडता च रक्षार्थ स्वकृतकर्मणि निष्ठापूर्वकं अतीव सक्रियः भविष्यति।
---------------
हिन्दुस्थान समाचार