प्रधानमन्त्रिणा दीपावल्यां प्रदत्ते स्वसन्देशे स्वदेशी, स्वच्छता, स्वास्थ्य, राममन्दिर इत्येषां उल्लेखः कृतः
नवदेहली, 21 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना दीपावल्याः अवसरे सर्वान् देशवासिनः प्रति शुभकामनाः दत्ताः। ते अवदन् यत् “वयं समाजे च आसन्नप्रदेशे च सौहार्दं, सहयोगं, सकारात्मकतां च दीपेन प्रकाशितवयाम।” सः अवदन् — “दीपावली अपि अस्मा
प्रधानमंत्री नरेन्द्र मोदी पत्र


नवदेहली, 21 अक्टूबरमासः (हि.स.)। प्रधानमन्त्रिणा नरेन्द्रमोदिना दीपावल्याः अवसरे सर्वान् देशवासिनः प्रति शुभकामनाः दत्ताः। ते अवदन् यत् “वयं समाजे च आसन्नप्रदेशे च सौहार्दं, सहयोगं, सकारात्मकतां च दीपेन प्रकाशितवयाम।” सः अवदन् — “दीपावली अपि अस्मान् शिक्षयति यत् यदा एकः दीपः अपरं दीपं प्रज्वालयति, तदा तस्य प्रकाशः न ह्रियते, अपितु अधिको भवति।”

प्रधानमन्त्रिणा दीपावल्याः अवसरे देशवासिनां नाम लिखिते पत्रे अयोध्यायां स्थिते राममन्दिरे, “ऑपरेशन सिंदूर” नामक अभियानस्य, नक्सलवादस्य उन्मूलनस्य, जीएसटी उत्सवस्य च, स्वदेशी स्वीकृत्याश्च उल्लेखः कृतः। ते अवदन् — “वयं सर्वेषां भाषाणां सम्मानं कुर्मः, स्वच्छतां धारयाम, स्वस्वास्थ्यं प्राधान्येन पश्याम, आहारस्य तेलोपयोगं दशांशेन न्यूनं कुर्मः, योगं च स्वीकरोम।” एते सर्वे प्रयत्नाः अस्मान् शीघ्रं विकसितभारते प्रति नयिष्यन्ति।

प्रधानमन्त्री अवदन् यत् अयोध्यायां राममन्दिरस्य भव्यनिर्माणानन्तरं एषा द्वितीया दीपावली अस्ति। भगवान् श्रीरामः अस्मान् धर्मस्य शिक्षां ददाति, अन्यायेन सह युद्धस्य साहसमपि ददाति। तस्य जीवन्मुखं उदाहरणं किञ्चित् मासपूर्वं “ऑपरेशन सिंदूर” इत्यस्मिन्नभियाने दृष्टम्। तस्मिन् अभियानकाले भारतदेशः न केवलं धर्मस्य रक्षणं कृतवान्, अपितु अन्यायस्य प्रत्युत्तरं दत्तवान्।

नक्सलवादस्य उन्मूलनं प्रति संकेतयन् ते अवदन् — “अस्यां दीपावल्यां प्रथमवारं देशस्य दूरस्थेषु अनेकेषु जनपदेषु दीपाः प्रज्वलिष्यन्ते। एतेषु जनपदेषु नक्सलवादिनां आतंकः मूलतः विनष्टः। अद्यतनकाले अनेकाः जनाः हिंसामार्गं परित्यज्य विकासस्य मुख्यधारायां प्रविष्टाः। एषा राष्ट्रस्य महती उपलब्धिः अस्ति।”

जीएसटी बचत–उत्सवस्य प्रसङ्गे प्रधानमन्त्रिणा उक्तम् — “संकटेभ्यः पीड्यमानस्य जगतः मध्ये भारतः स्थैर्यस्य संवेदनशीलतायाः च प्रतीकः रूपेण उदितः अस्ति। देशेन अद्यतनकाले नवपीढ्याः सुधाराणाम् आरम्भः कृतः। नवरात्र्याः प्रथमदिने जीएसटी–दराः न्यूनाः कृताः। अस्मिन् बचत–उत्सवे नागरिकाः सहस्रकोटिरूप्यकाणि रक्षन्ति।”

स्वदेशी–स्वीकरणं प्रति बलं दत्त्वा प्रधानमन्त्रिणा उक्तम् — “विकसितस्य आत्मनिर्भरस्य च भारतस्य यात्रायां नागरिकरूपेण अस्माकं मुख्यं कर्तव्यं राष्ट्रस्य प्रति दायित्वपालनमेव भवेत्। आगच्छाम, ‘स्वदेशी’ उत्पादान् स्वीकरोम, गौरवेन वदामः — ‘एषः स्वदेशी उत्पादः’। आगच्छाम, ‘एकं भारतं, श्रेष्ठं भारतं’ इति भावनां संवर्धयाम।”

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता