Enter your Email Address to subscribe to our newsletters
नवदेहली, 21 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी नृते साने ताकाइची नामकाय जापानस्य प्रधानमन्त्री चुने जाने पर हार्दिकं अभिनन्दनम् अर्पितवान्। अभिनन्दनसन्देशे तेन भारत-जापानयोः विशेष-रणनीतिक-वैश्विक-सहभागितायाः अधिकं दृढं कर्तुं प्रतिबद्धता व्यक्ता। प्रधानमन्त्री मोदी ‘एक्स्’ इत्यस्मिन् माध्यमे प्रकाशिते पोस्टे लिखितवान् — “साने ताकाइची, जापानस्य प्रधानमन्त्री रूपेण भवतः निर्वाचनाय हार्दिकम् अभिनन्दनम्। अहं भारत-जापान विशेष-रणनीतिक-वैश्विक-सहभागितायाः अधिकं दृढं कर्तुं भवत्सह कार्यं कर्तुं उत्सुकः अस्मि। अस्माकं गहनतया संवर्धमानाः सम्बन्धाः सम्पूर्णं हिन्द-प्रशान्तं क्षेत्रं च शान्तिः, स्थिरता, समृद्धये च महत्वपूर्णाः भवन्ति।”
उल्लेखनीयम् यत् साने ताकाइचीम् अद्य 21 अक्टोबर् 2025 तमे दिने संसदस्य निचले सदने 237 मतैः जापानस्य 104तमं प्रधानमन्त्री रूपेण निर्वाचितम्। तस्मात् पूर्वमेव 4 अक्टोबर् 2025 तमे दिने शिंजिरो कोइज़ुमी नामकाय उपनिर्वाचने विजयलाभेन ताम् एलडीपी नेतृ रूपेण चयनितवती।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता