Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 21 अक्टूबरमासः (हि.स.)।भारतीयविकेटकीपर–फलसञ्चायकः ऋषभपन्तः स्वचोटेः उपचारानन्तरं पुनः क्रीडाक्षेत्रं प्रति प्रतिनिवर्तते। सः दक्षिणआफ्रिका “ए” दलस्य विरुद्धं भवितव्ययोः द्वयोः चतुर्दिनीययोः प्रतियोगयोः कृते भारत “ए” दलस्य कप्तानः नियुक्तः अस्ति।
एते प्रतियोगाः अष्टोत्तरत्रिंशद् अक्टूबरतः नवमिनवम्बरपर्यन्तं बेंगलुरौ स्थिते “सेन्टर ऑफ् एक्सेलेंस्” इत्यस्मिन् स्थल एव खेलिष्यन्ति।
ऋषभपन्तः जुलाईमासे इंग्लैण्डस्य विरुद्धे मैनचेस्टर्–टेस्ट्–प्रतियोगायां पादास्थिभङ्गकारणात् दलात् बहिः कृतः आसीत्। अधुना तस्य पूर्णस्वास्थ्यप्राप्तेः अनन्तरं एषा शृङ्खला तस्य प्रतिस्पर्धाक्रिकेट्–क्रीडायां पुनरागमनस्य प्रतीकत्वेन दृश्यते।
अभिप्रायः अस्ति यत् अस्य श्रेणीस्थितप्रदर्शनस्य परिणामरूपेण सः दक्षिणआफ्रिकायाः विरुद्धं आगामिनि टेस्ट्–शृङ्खलायां भारतस्य वरिष्ठदले अपि पुनः सम्मिलितः भविष्यति।
भारतीयक्रिकेट्–नियामकसंघेन (बी.सी.सी.आई.) उभयोः प्रतियोगयोः कृते पृथक् पृथक् दलानि घोषितानि। साई–सुदर्शनः उभयोः प्रतियोगयोः उपकप्तानः नियुक्तः।
प्रथमं चतुर्दिनीयं प्रतियोगम् (३० अक्टूबर – २ नवम्बर):
अस्मिन् दले देशीयक्रिकेट्–क्रीडायाः सुवासः दृश्यते, यतः अयं मुकाबलः ऑस्ट्रेलियायात्रासंगतः अस्ति।
अष्टादशवर्षीयः आयुष् म्हात्रे प्रथमवारं अवसरं प्राप्तवान्। राजत् पाटीदारः आयुष् बडोनी च अपि दलस्य अङ्गौ।
दलस्य फलसञ्चायकाः सन्ति — देवदत्तः पडिक्कल्, सुदर्शनः, एन्. जगदीशनः।
सर्वकार्यदले — हर्षदुबेः, तनुष्कोटियनः, मनवसूथारः च सन्ति।
गोलन्दोलकानां विभागे — यशठाकुरः, अंशुलकम्बोजः, सरांशजैनः दायित्वं वहन्ति।
प्रथमस्य प्रतियोगस्य दलम्:
ऋषभपन्तः (कप्तानः/विकेटकीपरः), आयुष् म्हात्रे, एन्. जगदीशनः (विकेटकीपरः), साई सुदर्शनः (उपकप्तानः), देवदत्तः पडिक्कल्, राजत् पाटीदारः, हर्षदुबेः, तनुष्कोटियनः, मनवसूथारः, अंशुलकम्बोजः, यशठाकुरः, आयुष् बडोनी, सरांशजैनः।
द्वितीयं चतुर्दिनीयं प्रतियोगम् (६ – ९ नवम्बर):
अस्मिन् दलस्याम् अनेकाः नियमितटेस्ट्–क्रीडकाः संयोजिताः — के.एल्. राहुलः, ध्रुवजुरेलः, अभिमन्यु ईश्वरनः, प्रसिद्धकृष्णः, मोहम्मदसिराजः च।
एतदन्येभ्यः सह आकाशदीपः, खलीलअहमदः, गुर्नूरबराडः अपि स्थानं प्राप्तवन्तः।
प्रथमस्य दलात् म्हात्रे, पाटीदारः, कम्बोजः, ठाकुरः, बडोनी, सरांशजैनः च निष्कासिताः।
द्वितीयस्य प्रतियोगस्य दलम्:
ऋषभपन्तः (कप्तानः/विकेटकीपरः), के.एल्. राहुलः, ध्रुवजुरेलः (विकेटकीपरः), साई सुदर्शनः (उपकप्तानः), देवदत्तः पडिक्कल्, रुतुराजगायकवाडः, हर्षदुबेः, तनुष्कोटियनः, मनवसूथारः, खलीलअहमदः, गुर्नूरबराडः, अभिमन्यु ईश्वरनः, प्रसिद्धकृष्णः, मोहम्मदसिराजः, आकाशदीपः।
दक्षिणआफ्रिकायाः विरुद्धं भारतस्य टेस्ट्–शृङ्खला नवम्बरमासस्य चतुर्दशदिने कोलकातायां आरभ्यते॥
---------------
हिन्दुस्थान समाचार