दतियाः मां पीतांबरा मंदिरे रात्रौ 12 वादने विशेषेण पूजार्चनायां दूरं-दूरतः प्राप्नुवन्जनाः
दतिया, 21 अक्‍ टूबरमासः (हि.स.)। मध्यप्रदेशे दतियायां स्थिते विश्वप्रसिद्धे देवीतान्त्रिकशक्तिपीठे “मां पीतांबरा मन्दिरे” दीपावलिपर्वे सोमवासर-मङ्गलवासरान्तरे रात्रौ मध्यरात्रौ विशेषपूजा अर्चना आरती च सम्पन्ना। अस्मिन समये दूर-दूरात् श्रद्धालवः एक
मां पीतांबरा मंदिर में रात 12 बजे विशेष पूजा अर्चना में दूर-दूरे से पहुंचे लोग


दतिया, 21 अक्‍ टूबरमासः (हि.स.)।

मध्यप्रदेशे दतियायां स्थिते विश्वप्रसिद्धे देवीतान्त्रिकशक्तिपीठे “मां पीतांबरा मन्दिरे” दीपावलिपर्वे सोमवासर-मङ्गलवासरान्तरे रात्रौ मध्यरात्रौ विशेषपूजा अर्चना आरती च सम्पन्ना। अस्मिन समये दूर-दूरात् श्रद्धालवः एकत्रिताः। बगलामुखी मातुः महा-आरती च आयोजिता।

पीतांबरपीठस्य सेवकः अवदत् – दीपावलिपर्वे पीतांबरपीठे विशेषतया प्रतिवर्षं महा-आरती संपद्यते। दीपावलिपर्वे रात्रौ मध्यरात्रौ एषा आरती परम्परया कृत्यते। अस्मिन समये हजारानां संख्या श्रद्धालवः मातुः दर्शनाय आगच्छन्ति। महा-आरती कार्तिकमासस्य अमावस्यायामेव संपद्यते।

मातुः सेवकः अवदत् यद्बगलामुखी मातुः प्रति वर्षं चारि महा-आरत्या: परम्परया आयोजिताः। तासां आरतीनाम् विवरणम् –

१. शिवरात्रौ

२. जन्माष्टमी दिनाङ्के

३. शरदपूर्णिमायाम्

४. दीपावलिरात्रौ

अस्मिन् दिने मातुः भक्ताः हजारानां संख्या प्राप्त्यै मातुः महा-आरतीं ग्रहणाय आगच्छन्ति।

---------------

हिन्दुस्थान समाचार