Enter your Email Address to subscribe to our newsletters
दतिया, 21 अक् टूबरमासः (हि.स.)।
मध्यप्रदेशे दतियायां स्थिते विश्वप्रसिद्धे देवीतान्त्रिकशक्तिपीठे “मां पीतांबरा मन्दिरे” दीपावलिपर्वे सोमवासर-मङ्गलवासरान्तरे रात्रौ मध्यरात्रौ विशेषपूजा अर्चना आरती च सम्पन्ना। अस्मिन समये दूर-दूरात् श्रद्धालवः एकत्रिताः। बगलामुखी मातुः महा-आरती च आयोजिता।
पीतांबरपीठस्य सेवकः अवदत् – दीपावलिपर्वे पीतांबरपीठे विशेषतया प्रतिवर्षं महा-आरती संपद्यते। दीपावलिपर्वे रात्रौ मध्यरात्रौ एषा आरती परम्परया कृत्यते। अस्मिन समये हजारानां संख्या श्रद्धालवः मातुः दर्शनाय आगच्छन्ति। महा-आरती कार्तिकमासस्य अमावस्यायामेव संपद्यते।
मातुः सेवकः अवदत् यद्बगलामुखी मातुः प्रति वर्षं चारि महा-आरत्या: परम्परया आयोजिताः। तासां आरतीनाम् विवरणम् –
१. शिवरात्रौ
२. जन्माष्टमी दिनाङ्के
३. शरदपूर्णिमायाम्
४. दीपावलिरात्रौ
अस्मिन् दिने मातुः भक्ताः हजारानां संख्या प्राप्त्यै मातुः महा-आरतीं ग्रहणाय आगच्छन्ति।
---------------
हिन्दुस्थान समाचार