देशात् नक्सल-आतङ्कवादस्य समस्या आगामिवर्षस्य मार्चमासपर्यन्तं समाप्ता भविष्यति - राजनाथसिंहः।
- रक्षामन्त्री राजनाथसिंहः राष्ट्रियआरक्षकस्मारके अर्धसैनिकबलानां प्रति भावपूर्णां श्रद्धांजलिं दत्तवान्। नवदेहली, 21 अक्टुबरमासः (हि.स.)। अद्य लद्दाखप्रदेशे हॉट् स्प्रिंग्स इति स्थले चीनीसैनिकैः कृतसङ्ग्रामे 10 जनाः वीराः आरक्षककर्मिणः शहीकृताः स
राष्ट्रीय पुलिस स्मारक पर पुष्पांजलि अर्पित


- रक्षामन्त्री राजनाथसिंहः राष्ट्रियआरक्षकस्मारके अर्धसैनिकबलानां प्रति भावपूर्णां श्रद्धांजलिं दत्तवान्।

नवदेहली, 21 अक्टुबरमासः (हि.स.)। अद्य लद्दाखप्रदेशे हॉट् स्प्रिंग्स इति स्थले चीनीसैनिकैः कृतसङ्ग्रामे 10 जनाः वीराः आरक्षककर्मिणः शहीकृताः स्मृत्यर्थं आरक्षकस्मृतिदिवसः आचर्यते। रक्षामन्त्री राजनाथसिंहः राष्ट्रियआरक्षकस्मारके पुष्पांजलिं अर्प्य बलिदानिनः स्मरन् अभ्यनन्दत्। सः अवदत्— “सेना भारतस्य भौगोलिकाखण्डतायाः रक्षां करोति, आरक्षकाः तु सामाजिकाखण्डतायाः संरक्षणं करोति।” तेन विश्वासः व्यक्तः यत् देशात् नक्सलवादस्य समस्या आगामिमार्चमासपर्यन्तं निवारिता भविष्यति।

राष्ट्रस्य सेवायां तेषां योगदानं स्मरन् सः अवदत् यत् अद्य आरक्षकाः न केवलं अपराधैः, अपि तु धारणा-युद्धेनापि युध्यते। एषा शुभा वस्तु यत् अस्माकं आरक्षकाः स्वकर्तव्यं नैतिककर्तव्यं च सम्यक् निर्वहति। अद्य जनाः विश्वासं कुर्वन्ति यत् यदि किञ्चिद् दुष्टं भवति तर्हि आरक्षकाः तेषां पक्षे तिष्ठति। रक्षामन्त्रिणा उक्तम्— “आरक्षकस्मृतिदिवसः तेषां आरक्षक-अर्धसैनिकबलयोः वीरस्य बलिदानस्य स्मरणदिवसः अस्ति।”

राजनाथसिंहः अवदत्— “आरक्षकव्यवस्था तदा एव सफलं कार्यं कर्तुं शक्नोति, यदा समाजस्य नागरिकाः तैः सह सहयोगिनः भवन्ति, नियमस्य च मानं कुर्वन्ति। यदा समाज-आरक्षकयोः सम्बन्धः परस्परामर्शठ-कर्तव्यबोधयोः आधारिता भवति, तदा समाजः आरक्षकाः च उन्नतिं गच्छतः।”

वर्तमानसङ्कटेषु सः अवदत्— “सीमानाम् अस्थिरतया सह समाजे नूतनाः अपराधप्रकाराः, आतंकवादः, वैचारिकयुद्धं च उत्पद्यन्ते। अपराधः अधिकं सङ्गठितः, अदृश्यः, जटिलश्च जातः। तस्य उद्देश्यं समाजे अराजकता निर्माणं, विश्वासस्य ह्रासं, राष्ट्रस्थैर्यस्य सङकटकरणं च।”

रक्षामन्त्री आरक्षकानां प्रशंसा कृतवान् यत् ते केवलं अपराधनिवारणकर्तव्यं न निर्वहन्ति, अपि तु समाजे विश्वासं स्थापयति। तेन उक्तम्— “यदि अद्य जनाः शान्तिनिद्रां कुर्वन्ति, तस्य कारणं अस्माकं सजगसशस्त्रबलानां सजग-आरक्षकाः च प्रति तेषां विश्वासः अस्ति। एषः विश्वासः अस्माकं राष्ट्रस्थैर्यस्य मूलं भवति।”

दीर्घकालात् आन्तरिकसुरक्षायाः महान् बाधकः नक्सलवादः इति विषयं स्पृशन् सः अवदत्— “आरक्षकः, सीआरपीएफ, बीएसएफ, स्थानिकप्रशासनं च समन्वितप्रयासेन वामपन्थीउग्रवादपीडितप्रदेशेषु जनाः राहतं प्राप्नुवन्ति।”

तेन दृढविश्वासः व्यक्तः यत् देशात् नक्सलवादः आगामिमार्चपर्यन्तं नष्टः भविष्यति। तेन उक्तं यत् अस्मिन्वर्षे अनेकाः शीर्षनक्सलिनः विनाशिताः। ये राज्यविरुद्धं शस्त्रं गृह्णन्ति, ते आत्मसमर्पणं कृत्वा विकासधारायां प्रविशन्ति। वामपन्थीउग्रवादपीडितजनपदानां संख्या न्यूनता प्राप्नोति। ये प्रदेशाः कदाचित् नक्सलीनाम् आश्रयस्थानानि आसन्, ते अधुना शिक्षागृहाणां केन्द्राणि अभवन्। यत्र पूर्वं लालगलियार इति आसीत्, अद्य तत्र विकासगलियारः इति जातः। अस्य सफलतायाम् अस्माकं आरक्षक-सुरक्षाबलयोः महत्त्वपूर्णं योगदानम् अस्ति।

अस्मिन् कार्यक्रमे केन्द्रीयसशस्त्र-आरक्षकबलैः (CAPF) देहली-आरक्षकेन च संयुक्तपरेड् इत्यस्य आयोजनं कृतम्। केन्द्रीयगृहराज्यमन्त्री बन्दी संजयकुमारः, गृहमन्त्री गोविन्दमोहनः, खुफियाब्यूरो-निर्देशकः तपनडेका, सीमासुरक्षाबल-महानिर्देशकः दलजीतसिंहचौधरी, CAPF-अन्यप्रमुखाः, निवृत्त-महानिर्देशकाः, आरक्षक-परिवारस्य अधिकारीणः च उपस्थिताः आसन्।------------

हिन्दुस्थान समाचार / अंशु गुप्ता